Skip to main content

Text 40

Text 40

Texto

Text

yayā guptaḥ sahasrākṣo
jigye ’sura-camūr vibhuḥ
tāṁ prāha sa mahendrāya
viśvarūpa udāra-dhīḥ
yayā guptaḥ sahasrākṣo
jigye ’sura-camūr vibhuḥ
tāṁ prāha sa mahendrāya
viśvarūpa udāra-dhīḥ

Palabra por palabra

Synonyms

yayā — con el cual; guptaḥ — protegido; sahasra-akṣaḥ — el semidiós de mil ojos, Indra; jigye — conquistó; asura — de los demonios; camūḥ — fuerza militar; vibhuḥ — volviéndose muy poderoso; tām — ese; prāha — habló; saḥ — él; mahendrāya — al rey del cielo, Mahendra; viśvarūpaḥ — Viśvarūpa; udāra-dhīḥ — de mente muy abierta.

yayā — by which; guptaḥ — protected; sahasra-akṣaḥ — the thousand-eyed demigod, Indra; jigye — conquered; asura — of the demons; camūḥ — military power; vibhuḥ — becoming very powerful; tām — that; prāha — spoke; saḥ — he; mahendrāya — unto the King of heaven, Mahendra; viśvarūpaḥ — Viśvarūpa; udāra-dhīḥ — very broad-minded.

Traducción

Translation

Viśvarūpa, que era muy generoso, reveló al rey Indra [Sahasrākṣa] el himno secreto que le protegería y le permitiría derrotar la fuerza militar de los demonios.

Viśvarūpa, who was most liberal, spoke to King Indra [Sahasrākṣa] the secret hymn that protected Indra and conquered the military power of the demons.

Significado

Purport

Así terminan los significados de Bhaktivedanta correspondientes al capítulo séptimo del Canto Sexto del Śrīmad-Bhāgavatam, titulado «Indra ofende a su maestro espiritual, Bṛhaspati».

Thus end the Bhaktivedanta purports to the Sixth Canto, Seventh Chapter, of the Śrīmad-Bhāgavatam, entitled “Indra Offends His Spiritual Master, Bṛhaspati.”