Skip to main content

Text 34

Sloka 34

Texto

Verš

śrī-ṛṣir uvāca
abhyarthitaḥ sura-gaṇaiḥ
paurahitye mahā-tapāḥ
sa viśvarūpas tān āha
prasannaḥ ślakṣṇayā girā
śrī-ṛṣir uvāca
abhyarthitaḥ sura-gaṇaiḥ
paurahitye mahā-tapāḥ
sa viśvarūpas tān āha
prasannaḥ ślakṣṇayā girā

Palabra por palabra

Synonyma

śrī-ṛṣiḥ uvāca — Śukadeva Gosvāmī continuó hablando; abhyarthitaḥ — ante el ruego; sura-gaṇaiḥ — por los semidioses; paurahitye — en aceptar el cargo de sacerdote; mahā-tapāḥ — muy avanzado en austeridad y penitencias; saḥ — él; viśvarūpaḥ — Viśvarūpa; tān — a los semidioses; āha — habló; prasannaḥ — satisfecho; ślakṣṇayā — dulces; girā — con palabras.

śrī-ṛṣiḥ uvāca — Śukadeva Gosvāmī pokračoval; abhyarthitaḥ — když byl požádán; sura-gaṇaiḥ — polobohy; paurahitye — aby se stal knězem; mahā-tapāḥ — velice pokročilý ve vykonávání askeze; saḥ — on; viśvarūpaḥ — Viśvarūpa; tān — polobohům; āha — řekl; prasannaḥ — uspokojený; ślakṣṇayā — sladkými; girā — slovy.

Traducción

Překlad

Śukadeva Gosvāmī continuó: Ante el ruego de todos los semidioses, que le pedían que fuese su sacerdote, el gran Viśvarūpa, que era avanzado en la práctica de austeridades, se sintió muy complacido. Entonces les respondió con las siguientes palabras.

Śukadeva Gosvāmī pokračoval: Velký Viśvarūpa, který byl pokročilý ve vykonávání askeze, byl s žádostí všech polobohů, aby se stal jejich knězem, velice spokojen. Odpověděl jim následujícími slovy.