Skip to main content

Texts 2-8

Sloka 2-8

Texto

Verš

śrī-bādarāyaṇir uvāca
indras tribhuvanaiśvarya-
madollaṅghita-satpathaḥ
marudbhir vasubhī rudrair
ādityair ṛbhubhir nṛpa
śrī-bādarāyaṇir uvāca
indras tribhuvanaiśvarya-
madollaṅghita-satpathaḥ
marudbhir vasubhī rudrair
ādityair ṛbhubhir nṛpa
viśvedevaiś ca sādhyaiś ca
nāsatyābhyāṁ pariśritaḥ
siddha-cāraṇa-gandharvair
munibhir brahmavādibhiḥ
viśvedevaiś ca sādhyaiś ca
nāsatyābhyāṁ pariśritaḥ
siddha-cāraṇa-gandharvair
munibhir brahmavādibhiḥ
vidyādharāpsarobhiś ca
kinnaraiḥ patagoragaiḥ
niṣevyamāṇo maghavān
stūyamānaś ca bhārata
vidyādharāpsarobhiś ca
kinnaraiḥ patagoragaiḥ
niṣevyamāṇo maghavān
stūyamānaś ca bhārata
upagīyamāno lalitam
āsthānādhyāsanāśritaḥ
pāṇḍureṇātapatreṇa
candra-maṇḍala-cāruṇā
upagīyamāno lalitam
āsthānādhyāsanāśritaḥ
pāṇḍureṇātapatreṇa
candra-maṇḍala-cāruṇā
yuktaś cānyaiḥ pārameṣṭhyaiś
cāmara-vyajanādibhiḥ
virājamānaḥ paulamyā
sahārdhāsanayā bhṛśam
yuktaś cānyaiḥ pārameṣṭhyaiś
cāmara-vyajanādibhiḥ
virājamānaḥ paulamyā
sahārdhāsanayā bhṛśam
sa yadā paramācāryaṁ
devānām ātmanaś ca ha
nābhyanandata samprāptaṁ
pratyutthānāsanādibhiḥ
sa yadā paramācāryaṁ
devānām ātmanaś ca ha
nābhyanandata samprāptaṁ
pratyutthānāsanādibhiḥ
vācaspatiṁ muni-varaṁ
surāsura-namaskṛtam
noccacālāsanād indraḥ
paśyann api sabhāgatam
vācaspatiṁ muni-varaṁ
surāsura-namaskṛtam
noccacālāsanād indraḥ
paśyann api sabhāgatam

Palabra por palabra

Synonyma

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī contestó; indraḥ — el rey Indra; tri-bhuvana-aiśvarya — debido a que poseía todas las opulencias materiales de los tres mundos; mada — debido al orgullo; ullaṅghita — que ha quebrantado; sat-pathaḥ — la senda de la civilización védica; marudbhiḥ — por los semidioses del viento, los Maruts; vasubhiḥ — por los ocho Vasus; rudraiḥ — por los once rudras; ādityaiḥ — por los ādityas; ṛbhubhiḥ — por los ṛbhus; nṛpa — ¡oh, rey!; viśvedevaiḥ ca — y por los viśvadevas; sādhyaiḥ — por los sādhyas; ca — también; nāsatyābhyām — por los dos Aśvinī-kumāras; pariśritaḥ — rodeado; siddha — por los habitantes de Siddhaloka; cāraṇa — los cāraṇas; gandharvaiḥ — y los gandharvas; munibhiḥ — por los grandes sabios; brahmavādibhiḥ — por eruditos impersonalistas muy cultos; vidyādhara-apsarobhiḥ ca — y por losvidyādharas apsarās; kinnaraiḥ — por los kinnaras; pataga-uragaiḥ — por los patagas (aves) y uragas (serpientes); niṣevyamāṇaḥ — servido; maghavān — el rey Indra; stūyamānaḥ ca — con oraciones; bhārata — ¡oh, Mahārāja Parīkṣit!; upagīyamānaḥ — que se cantaban ante; lalitam — con gran dulzura; āsthāna — en su corte; adhyāsana-āśritaḥ — sentado en el trono; pāṇḍureṇa — blanca; ātapatreṇa — con una sombrilla sobre la cabeza; candra-maṇḍala-cāruṇā — tan hermosa como el círculo lunar; yuktaḥ — dotado; ca anyaiḥ — y con los demás; pārameṣṭhyaiḥ — signos de un rey excelso; cāmara — de cola de yak; vyajana-ādibhiḥ — con abanicos y otros artículos; virājamānaḥ — brillante; paulamyā — su esposa, Śacī; saha — con; ardha-āsanayā — que ocupaba la mitad del trono; bhṛśam — en gran medida; saḥ — él (Indra); yadā — cuando; parama-ācāryam — el más excelso ācārya o maestro espiritual; devānām — de todos los semidioses; ātmanaḥ — de él mismo; ca — y; ha — en verdad; na — no; abhyanandata — dio la bienvenida; samprāptam — habiendo entrado en la sala; pratyutthāna — levantándose del trono; āsana-ādibhiḥ — y con un asiento y otras formas de saludo; vācaspatim — al sacerdote de los semidioses, Bṛhaspati; muni-varam — el mejor de todos los sabios; sura-asura-namaskṛtam — a quien respetan tanto los semidioses como los asuras; na — no; uccacāla — se levantó; āsanāt — del trono; indraḥ — Indra; paśyan api — aunque veía; sabhā-āgatam — que entraba en la sala.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī odpověděl; indraḥ — král Indra; tri-bhuvana-aiśvarya — jelikož vlastnil všechno hmotné bohatství tří světů; mada — kvůli pýše; ullaṅghita — který překročil; sat-pathaḥ — cesta védské civilizace; marudbhiḥ — polobohy větru, známými jako Marutové; vasubhiḥ — osmi Vasuy; rudraiḥ — jedenácti Rudry; ādityaiḥ — Ādityi; ṛbhubhiḥ — Ṛbhuy; nṛpa — ó králi; viśvedevaiḥ ca — a Viśvadevy; sādhyaiḥ — Sādhyi; ca — také; nāsatyābhyām — dvěma Aśvinī-kumāry; pariśritaḥ — obklopen; siddha — obyvateli Siddhaloky; cāraṇa — Cāraṇy; gandharvaiḥ — Gandharvy; munibhiḥ — velkými mudrci; brahmavādibhiḥ — velkými učenci-impersonalisty; vidyādhara-apsarobhiḥ ca — a Vidyādhary a Apsarami; kinnaraiḥ — Kinnary; pataga-uragaiḥ — Patagy (ptáky) a Uragy (hady); niṣevyamāṇaḥ — obsluhovaný; maghavān — král Indra; stūyamānaḥ ca — a velebený modlitbami; bhārata — ó Mahārāji Parīkṣite; upagīyamānaḥ — před nímž zpívali; lalitam — sladce; āsthāna — ve svém shromáždění; adhyāsana-āśritaḥ — usazený na trůnu; pāṇḍureṇa — bílým; ātapatreṇa — se slunečníkem nad hlavou; candra-maṇḍala-cāruṇā — nádherný jako měsíc v úplňku; yuktaḥ — obdařený; ca anyaiḥ — a jinými; pārameṣṭhyaiḥ — znaky vznešeného krále; cāmara — ovívadlo z ohonu jaka; vyajana-ādibhiḥ — vějíři a dalším příslušenstvím; virājamānaḥ — zářící; paulamyā — jeho manželka, Śacī; saha — s; ardha-āsanayā — které patřila polovina trůnu; bhṛśam — velice; saḥ — on (Indra); yadā — když; parama-ācāryam — nejvznešenější ācārya, duchovní mistr; devānām — všech polobohů; ātmanaḥ — jeho; ca — a; ha — vskutku; na — ne; abhyanandata — přivítal; samprāptam — když se objevil ve shromáždění; pratyutthāna — povstáním z trůnu; āsana-ādibhiḥ — místem k sezení a jinými projevy úcty na přivítanou; vācaspatim — kněze polobohů, Bṛhaspatiho; muni-varam — nejlepšího ze všech mudrců; sura-asura-namaskṛtam — jehož ctí polobozi i asurové; na — ne; uccacāla — vstal; āsanāt — z trůnu; indraḥ — Indra; paśyan api — i když viděl; sabhā-āgatam — jak přichází do shromáždění.

Traducción

Překlad

Śukadeva Gosvāmī dijo: ¡Oh, rey!, en cierta ocasión, Indra, el rey del cielo, excesivamente orgulloso de su gran opulencia como señor de los tres mundos, quebrantó las leyes védicas de buen comportamiento. Estaba sentado en su trono, rodeado por los Maruts, los Vasus, los rudras, los ādityas, los ṛbhus, los viśvadevas, los sādhyas, los Aśvinī-kumāras, los siddhas, loscāraṇas, los gandharvas y grandes personas santas. Le rodeaban también los vidyādharas, las apsarās, los kinnaras, lospatagas [aves] y los uragas [serpientes]. Todos ellos ofrecían a Indra reverencias y servicio; las apsāras y los gandharvasdanzaban y cantaban acompañados de instrumentos musicales de muy dulce sonido. Una sombrilla blanca resplandecía sobre la cabeza de Indra con el fulgor de la Luna llena. Confortado con abanicos de cola de yak y servido con todos los artículos con que se adora a un gran rey, Indra se encontraba en compañía de su esposa, Śacīdevī, que ocupaba la mitad del trono. En ese momento entró en la corte el gran sabio Bṛhaspati, el mejor de los sabios, que era el maestro espiritual de Indra y de los semidioses, y a quien respetaban tanto los semidioses como los demonios. Pero Indra, a pesar de ver a su maestro espiritual ante él, no se levantó de su asiento ni le ofreció un lugar en que sentarse o una bienvenida respetuosa. En verdad, no dio la menor señal de respeto por su maestro espiritual.

Śukadeva Gosvāmī řekl: Ó králi, jednou král nebes Indra, nesmírně pyšný na své velké bohatství tří světů, překročil zákon védské etikety. Indra seděl na trůnu uprostřed zástupu Marutů, Vasuů, Rudrů, Ādityů, Ṛbhuů, Viśvadevů, Sādhyů, Aśvinī-kumārů, Siddhů, Cāraṇů, Gandharvů a velkých světců. Obklopovali ho také Vidyādharové, Apsary, Kinnarové, Patagové (ptáci) a Uragové (hadi). Ti všichni mu sloužili a vzdávali mu úctu a Gandharvové s Apsarami tančili a zpívali za sladkého hudebního doprovodu. Nad jeho hlavou byl bílý slunečník, který svítil jako úplněk. Indra seděl se svou manželkou Śacīdevī, které patřila polovina trůnu, ovívaný cāmarami z jačích ohonů a obsluhovaný veškerým příslušenstvím mocného krále, když tu se v onom shromáždění objevil velký mudrc Bṛhaspati. Bṛhaspati, nejlepší z mudrců, byl duchovním mistrem Indry a polobohů, jemuž prokazovali stejnou úctu polobozi i démoni. Avšak i přesto, že před sebou Indra viděl svého duchovního mistra, nepovstal z trůnu a nenabídl mu místo k sezení ani uctivé přivítání. Neudělal nic, aby ho uctil.