Skip to main content

Text 7

Text 7

Texto

Text

viśve-devās tu viśvāyā
aprajāṁs tān pracakṣate
sādhyo-gaṇaś ca sādhyāyā
arthasiddhis tu tat-sutaḥ
viśve-devās tu viśvāyā
aprajāṁs tān pracakṣate
sādhyo-gaṇaś ca sādhyāyā
arthasiddhis tu tat-sutaḥ

Palabra por palabra

Synonyms

viśve-devāḥ — los semidioses que reciben el nombre de viśvadevas; tu — pero; viśvāyāḥ — de Viśvā; aprajān — sin hijos; tān — a ellos; pracakṣate — se dice; sādhyaḥ-gaṇaḥ — los semidioses que reciben el nombre de sādhyas; ca — y; sādhyāyāḥ — del vientre de Sādhyā; arthasiddhiḥ — Arthasiddhi; tu — pero; tat-sutaḥ — el hijo de los sādhyas.

viśve-devāḥ — the demigods named the Viśvadevas; tu — but; viśvāyāḥ — from Viśvā; aprajān — without sons; tān — them; pracakṣate — it is said; sādhyaḥ-gaṇaḥ — the demigods named the Sādhyas; ca — and; sādhyāyāḥ — from the womb of Sādhya; arthasiddhiḥ — Arthasiddhi; tu — but; tat-sutaḥ — the son of the Sādhyas.

Traducción

Translation

Los hijos de Viśvā fueron los viśvadevas, que no tuvieron descendencia. Del vientre de Sādhyā nacieron los sādhyas, que tuvieron un hijo llamado Arthasiddhi.

The sons of Viśvā were the Viśvadevas, who had no progeny. From the womb of Sādhyā came the Sādhyas, who had a son named Arthasiddhi.