Skip to main content

Text 40

Text 40

Texto

Text

vivasvataḥ śrāddhadevaṁ
saṁjñāsūyata vai manum
mithunaṁ ca mahā-bhāgā
yamaṁ devaṁ yamīṁ tathā
saiva bhūtvātha vaḍavā
nāsatyau suṣuve bhuvi
vivasvataḥ śrāddhadevaṁ
saṁjñāsūyata vai manum
mithunaṁ ca mahā-bhāgā
yamaṁ devaṁ yamīṁ tathā
saiva bhūtvātha vaḍavā
nāsatyau suṣuve bhuvi

Palabra por palabra

Synonyms

vivasvataḥ — del dios del Sol; śrāddhadevam — llamado Śrāddhadeva; saṁjñā — Saṁjñā; asūyata — dio a luz; vai — en verdad; manum — a manu; mithunam — gemelos; ca — y; mahā-bhāgā — la afortunada Saṁjñā; yamam — a Yamarāja; devam — el semidiós; yamīm — a su hermana, llamada Yamī; tathā — así como; — ella; eva — también; bhūtvā — volverse; atha — entonces; vaḍavā — una yegua; nāsatyau — a los Aśvinī-kumāras; suṣuve — dio a luz; bhuvi — en esta Tierra.

vivasvataḥ — of the sun-god; śrāddhadevam — named Śrāddhadeva; saṁjñā — Saṁjñā; asūyata — gave birth; vai — indeed; manum — to Manu; mithunam — twins; ca — and; mahā-bhāgā — the fortunate Saṁjñā; yamam — to Yamarāja; devam — the demigod; yamīm — to his sister named Yamī; tathā — as well as; — she; eva — also; bhūtvā — becoming; atha — then; vaḍavā — a mare; nāsatyau — to the Aśvinī-kumāras; suṣuve — gave birth; bhuvi — on this earth.

Traducción

Translation

Saṁjñā, la esposa de Vivasvān, el dios del Sol, dio a luz al manu Śrāddhadeva; esa misma esposa afortunada fue también madre de los gemelos Yamarāja y el río Yamunā. Después Yamī, mientras vagaba por la Tierra en forma de yegua, trajo al mundo a los Aśvinī-kumāras.

Saṁjñā, the wife of Vivasvān, the sun-god, gave birth to the Manu named Śrāddhadeva, and the same fortunate wife also gave birth to the twins Yamarāja and the river Yamunā. Then Yamī, while wandering on the earth in the form of a mare, gave birth to the Aśvinī-kumāras.