Skip to main content

Śrīmad-bhāgavatam 6.6.4

Texto

bhānur lambā kakud yāmir
viśvā sādhyā marutvatī
vasur muhūrtā saṅkalpā
dharma-patnyaḥ sutāñ śṛṇu

Palabra por palabra

bhānuḥ — Bhānu; lambā — Lambā; kakut — Kakud; yāmiḥ — Yāmi; viśvā — Viśvā; sādhyā — Sādhyā; marutvatī — Marutvatī; vasuḥ — Vasu; muhūrtā — Muhūrtā; saṅkalpā — Saṅkalpā; dharma-patnyaḥ — las esposas de Yamarāja; sutān — sus hijos; śṛṇu — ahora escucha acerca de.

Traducción

Las diez hijas ofrecidas a Yamarāja se llamaron Bhānu, Lambā, Kakud, Yāmi, Viśvā, Sādhyā, Marutvatī, Vasu, Muhūrtā y Saṅkalpā. Escucha ahora los nombres de sus hijos.