Skip to main content

Texts 33-36

Sloka 33-36

Texto

Verš

vaiśvānara-sutā yāś ca
catasraś cāru-darśanāḥ
upadānavī hayaśirā
pulomā kālakā tathā
vaiśvānara-sutā yāś ca
catasraś cāru-darśanāḥ
upadānavī hayaśirā
pulomā kālakā tathā
upadānavīṁ hiraṇyākṣaḥ
kratur hayaśirāṁ nṛpa
pulomāṁ kālakāṁ ca dve
vaiśvānara-sute tu kaḥ
upadānavīṁ hiraṇyākṣaḥ
kratur hayaśirāṁ nṛpa
pulomāṁ kālakāṁ ca dve
vaiśvānara-sute tu kaḥ
upayeme ’tha bhagavān
kaśyapo brahma-coditaḥ
paulomāḥ kālakeyāś ca
dānavā yuddha-śālinaḥ
upayeme ’tha bhagavān
kaśyapo brahma-coditaḥ
paulomāḥ kālakeyāś ca
dānavā yuddha-śālinaḥ
tayoḥ ṣaṣṭi-sahasrāṇi
yajña-ghnāṁs te pituḥ pitā
jaghāna svar-gato rājann
eka indra-priyaṅkaraḥ
tayoḥ ṣaṣṭi-sahasrāṇi
yajña-ghnāṁs te pituḥ pitā
jaghāna svar-gato rājann
eka indra-priyaṅkaraḥ

Palabra por palabra

Synonyma

vaiśvānara-sutāḥ — las hijas de Vaiśvānara; yāḥ — quien; ca — y; catasraḥ — cuatro; cāru-darśanāḥ — extraordinariamente hermosas; upadānavī — Upadānavī; hayaśirā — Hayaśirā; pulomā — Pulomā; kālakā — Kālakā; tathā — así como; upadānavīm — Upadānavī; hiraṇyākṣaḥ — el demonio Hiraṇyākṣa; kratuḥ — Kratu; hayaśirām — a Hayaśirā; nṛpa — ¡oh, rey!; pulomām kālakām ca — Pulomā y Kālakā; dve — las dos; vaiśvānara-sute — hijas de Vaiśvānara; tu — pero; kaḥ — elprajāpati; upayeme — se casó; atha — entonces; bhagavān — el muy poderoso; kaśyapaḥ — Kaśyapa Muni; brahma-coditaḥ — ante el ruego del Señor Brahmā; paulomāḥ kālakeyāḥ ca — los paulomas kālakeyas; dānavāḥ — demonios; yuddha-śālinaḥ — muy deseosos de luchar; tayoḥ — de ellos; ṣaṣṭi-sahasrāṇi — sesenta mil; yajña-ghnān — que creaban disturbios en los sacrificios; te — tuyo; pituḥ — del padre; pitā — el padre; jaghāna — mató; svaḥ-gataḥ — en los planetas celestiales; rājan — ¡oh, rey!; ekaḥ — él solo; indra-priyam-karaḥ — para complacer al rey Indra.

vaiśvānara-sutāḥ — dcery Vaiśvānary; yāḥ — které; ca — a; catasraḥ — čtyři; cāru-darśanāḥ — nesmírně krásné; upadānavī — Upadānavī; hayaśirā — Hayaśirā; pulomā — Pulomā; kālakā — Kālakā; tathā — jakož i; upadānavīm — Upadānavī; hiraṇyākṣaḥ — démon Hiraṇyākṣa; kratuḥ — Kratu; hayaśirām — Hayaśiru; nṛpa — ó králi; pulomām kālakām ca — Pulomu a Kālaku; dve — dvě; vaiśvānara-sute — dcery Vaiśvānary; tu — ale; kaḥ — Prajāpati; upayeme — vzal si; atha — potom; bhagavān — nejmocnější; kaśyapaḥ — Kaśyapa Muni; brahma-coditaḥ — na žádost Pána Brahmy; paulomāḥ kālakeyāḥ ca — Paulomové a Kālakeyové; dānavāḥ — démoni; yuddha-śālinaḥ — bojechtivý; tayoḥ — jich; ṣaṣṭi-sahasrāṇi — šedesát tisíc; yajña-ghnān — kteří narušovali oběti; te — tvého; pituḥ — otce; pitā — otec; jaghāna — zabil; svaḥ-gataḥ — na nebeských planetách; rājan — ó králi; ekaḥ — sám; indra-priyam-karaḥ — aby potěšil krále Indru.

Traducción

Překlad

Vaiśvānara, el hijo de Danu, tuvo cuatro hijas muy hermosas: Upadānavī, Hayaśirā, Pulomā y Kālakā. El esposo de Upadānavī fue Hiraṇyākṣa, y el de Hayaśirā, Kratu. Después, cuando el Señor Brahmā se lo pidió, Prajāpati Kaśyapa se casó con las otras dos hijas de Vaiśvānara, Pulomā y Kālakā. De los vientres de esas dos esposas de Kaśyapa nacieron sesenta mil hijos, los paulomas y los kālakeyas, encabezados por Nivātakavaca. Todos ellos tenían una gran fuerza física y eran muy expertos en la lucha; su objetivo era crear disturbios en los sacrificios celebrados por los grandes sabios. Mi querido rey, tu abuelo Arjuna subió a los planetas celestiales y allí, sin ayuda de nadie, mató a todos esos demonios; por esa razón, el rey Indra cobró un gran afecto por él.

Vaiśvānara, syn Danu, měl čtyři nádherné dcery, které se jmenovaly Upadānavī, Hayaśirā, Pulomā a Kālakā. Hiraṇyākṣa se oženil s Upadānavī a Kratu s Hayaśirou. Se zbývajícími dvěma se poté na žádost Pána Brahmy oženil Prajāpati Kaśyapa. Z lůn těchto dvou Kaśyapových manželek se narodilo šedesát tisíc synů v čele s Nivātakavacou, kteří jsou známí jako Paulomové a Kālakeyové. Byli fyzicky velice silní a znalí boje a jejich cílem bylo narušovat oběti vykonávané velkými mudrci. Můj milý králi, tvůj děd Arjuna sám všechny tyto démony zabil, když cestoval na nebeské planety, a král Indra si ho proto velice oblíbil.