Skip to main content

Text 32

Sloka 32

Texto

Verš

svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī
svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī

Palabra por palabra

Synonyma

svarbhānoḥ — de Svarbhānu; suprabhām — Suprabhā; kanyām — la hija; uvāha — casada; namuciḥ — Namuci; kila — en verdad; vṛṣaparvaṇaḥ — de Vṛṣaparvā; tu — pero; śarmiṣṭhām — Śarmiṣṭhā; yayātiḥ — el rey Yayāti; nāhuṣaḥ — el hijo de Nahuṣa; balī — muy poderoso.

svarbhānoḥ — Svarbhānua; suprabhām — se Suprabhou; kanyām — dcerou; uvāha — oženil se; namuciḥ — Namuci; kila — vskutku; vṛṣaparvaṇaḥ — Vṛṣaparvy; tu — ale; śarmiṣṭhām — se Śarmiṣṭhou; yayātiḥ — král Yayāti; nāhuṣaḥ — syn Nahuṣi; balī — velice mocný.

Traducción

Překlad

La hija de Svarbhānu llamada Suprabhā se casó con Namuci. La hija de Vṛṣaparvā llamada Śarmiṣṭhā fue ofrecida al poderoso rey Yayāti, el hijo de Nahuṣa.

Suprabhā, dcera Svarbhānua, byla provdána za Namuciho. Dcera Vṛṣaparvy jménem Śarmiṣṭhā byla věnována mocnému králi Yayātimu, synovi Nahuṣi.