Skip to main content

Texts 29-31

Sloka 29-31

Texto

Verš

ariṣṭāyās tu gandharvāḥ
kāṣṭhāyā dviśaphetarāḥ
sutā danor eka-ṣaṣṭis
teṣāṁ prādhānikāñ śṛṇu
ariṣṭāyās tu gandharvāḥ
kāṣṭhāyā dviśaphetarāḥ
sutā danor eka-ṣaṣṭis
teṣāṁ prādhānikāñ śṛṇu
dvimūrdhā śambaro ’riṣṭo
hayagrīvo vibhāvasuḥ
ayomukhaḥ śaṅkuśirāḥ
svarbhānuḥ kapilo ’ruṇaḥ
dvimūrdhā śambaro ’riṣṭo
hayagrīvo vibhāvasuḥ
ayomukhaḥ śaṅkuśirāḥ
svarbhānuḥ kapilo ’ruṇaḥ
pulomā vṛṣaparvā ca
ekacakro ’nutāpanaḥ
dhūmrakeśo virūpākṣo
vipracittiś ca durjayaḥ
pulomā vṛṣaparvā ca
ekacakro ’nutāpanaḥ
dhūmrakeśo virūpākṣo
vipracittiś ca durjayaḥ

Palabra por palabra

Synonyma

ariṣṭāyāḥ — del vientre de Ariṣṭā; tu — pero; gandharvāḥ — los gandharvas; kāṣṭhāyāḥ — del vientre de Kāṣṭhā; dvi-śapha-itarāḥ — animales como los caballos, cuyas pezuñas no están hendidas; sutāḥ — hijos; danoḥ — del vientre de Danu; eka-ṣaṣṭiḥ — sesenta y uno; teṣām — de ellos; prādhānikān — los más importantes; śṛṇu — escucha; dvimūrdhā — Dvimūrdhā; śambaraḥ — Śambara; ariṣṭaḥ — Ariṣṭa; hayagrīvaḥ — Hayagrīva; vibhāvasuḥ — Vibhāvasu; ayomukhaḥ — Ayomukha; śaṅkuśirāḥ — Śaṅkuśirā; svarbhānuḥ — Svarbhānu; kapilaḥ — Kapila; aruṇaḥ — Aruṇa; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — también; ekacakraḥ — Ekacakra; anutāpanaḥ — Anutāpana; dhūmrakeśaḥ — Dhūmrakeśa; virūpākṣaḥ — Virūpākṣa; vipracittiḥ — Vipracitti; ca — y; durjayaḥ — Durjaya.

ariṣṭāyāḥ — z lůna Ariṣṭy; tu — ale; gandharvāḥ — Gandharvové; kāṣṭhāyāḥ — z lůna Kāṣṭhy; dvi-śapha-itarāḥ — zvířata, jako jsou koně, kteří nemají rozdělená kopyta; sutāḥ — synové; danoḥ — z lůna Danu; eka-ṣaṣṭiḥ — šedesát jedna; teṣām — z nich; prādhānikān — důležitých; śṛṇu — vyslechni; dvimūrdhā — Dvimūrdhā; śambaraḥ — Śambara; ariṣṭaḥ — Ariṣṭa; hayagrīvaḥ — Hayagrīva; vibhāvasuḥ — Vibhāvasu; ayomukhaḥ — Ayomukha; śaṅkuśirāḥ — Śaṅkuśirā; svarbhānuḥ — Svarbhānu; kapilaḥ — Kapila; aruṇaḥ — Aruṇa; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — také; ekacakraḥ — Ekacakra; anutāpanaḥ — Anutāpana; dhūmrakeśaḥ — Dhūmrakeśa; virūpākṣaḥ — Virūpākṣa; vipracittiḥ — Vipracitti; ca — a; durjayaḥ — Durjaya.

Traducción

Překlad

Los gandharvas nacieron del vientre de Ariṣṭā, y los animales de pezuñas sin bifurcar, como el caballo, del vientre de Kāṣṭhā. ¡Oh, rey!, Danu fue madre de sesenta y un hijos, de los cuales son muy importantes estos dieciocho: Dvimūrdhā, Śambara, Ariṣṭa, Hayagrīva, Vibhāvasu, Ayomukha, Śaṅkuśirā, Svarbhānu, Kapila, Aruṇa, Pulomā, Vṛṣaparvā, Ekacakra, Anutāpana, Dhūmrakeśa, Virūpākṣa, Vipracitti y Durjaya.

Gandharvové se narodili z lůna Ariṣṭy a lichokopytníci — jako například kůň — se zrodili z lůna Kāṣṭhy. Ó králi, z lůna Danu přišlo na svět šedesát jedna synů, z nichž osmnáct bylo velice významných: Dvimūrdhā, Śambara, Ariṣṭa, Hayagrīva, Vibhāvasu, Ayomukha, Śaṅkuśirā, Svarbhānu, Kapila, Aruṇa, Pulomā, Vṛṣaparvā, Ekacakra, Anutāpana, Dhūmrakeśa, Virūpākṣa, Vipracitti a Durjaya.