Skip to main content

Text 20

Text 20

Texto

Text

kṛśāśvo ’rciṣi bhāryāyāṁ
dhūmaketum ajījanat
dhiṣaṇāyāṁ vedaśiro
devalaṁ vayunaṁ manum
kṛśāśvo ’rciṣi bhāryāyāṁ
dhūmaketum ajījanat
dhiṣaṇāyāṁ vedaśiro
devalaṁ vayunaṁ manum

Palabra por palabra

Synonyms

kṛśāśvaḥ — Kṛśāśva; arciṣi — Arcis; bhāryāyām — en su esposa; dhūmaketum — a Dhūmaketu; ajījanat — engendró; dhiṣaṇāyām — en la esposa llamada Dhiṣaṇā; vedaśiraḥ — Vedaśirā; devalam — Devala; vayunam — Vayuna; manum — Manu.

kṛśāśvaḥ — Kṛśāśva; arciṣi — Arcis; bhāryāyām — in his wife; dhūmaketum — to Dhūmaketu; ajījanat — gave birth; dhiṣaṇāyām — in the wife known as Dhiṣaṇā; vedaśiraḥ — Vedaśirā; devalam — Devala; vayunam — Vayuna; manum — Manu.

Traducción

Translation

También Kṛśāśva tuvo dos esposas, llamadas Arcis y Dhiṣaṇā. En el vientre de Arcis, engendró a Dhūmaketu, y en Dhiṣaṇā engendró cuatro hijos: Vedaśirā, Devala, Vayuna y Manu.

Kṛśāśva had two wives, named Arcis and Dhiṣaṇā. In the wife named Arcis he begot Dhūmaketu and in Dhiṣaṇā he begot four sons, named Vedaśirā, Devala, Vayuna and Manu.