Skip to main content

Texts 17-18

Texts 17-18

Texto

Text

sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato ’jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ

Palabra por palabra

Synonyms

sarūpā — Sarūpā; asūta — dio a luz; bhūtasya — de Bhūta; bhāryā — la esposa; rudrān — rudras; ca — y; koṭiśaḥ — diez millones; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — así; rudrasya — de estos rudras; pārṣadāḥ — sus compañeros; ca — y; anye — otros; ghorāḥ — muy espantosos; preta — fantasmas; vināyakāḥ — y duendes.

sarūpā — Sarūpā; asūta — gave birth; bhūtasya — of Bhūta; bhāryā — the wife; rudrān — Rudras; ca — and; koṭiśaḥ — ten million; raivataḥ — Raivata; ajaḥ — Aja; bhavaḥ — Bhava; bhīmaḥ — Bhīma; vāmaḥ — Vāma; ugraḥ — Ugra; vṛṣākapiḥ — Vṛṣākapi; ajaikapāt — Ajaikapāt; ahirbradhnaḥ — Ahirbradhna; bahurūpaḥ — Bahurūpa; mahān — Mahān; iti — thus; rudrasya — of these Rudras; pārṣadāḥ — their associates; ca — and; anye — other; ghorāḥ — very fearful; preta — ghosts; vināyakāḥ — and hobgoblins.

Traducción

Translation

Sarūpā, la esposa de Bhūta, trajo al mundo a los diez millones de rudras; de entre ellos, los once rudras principales fueron Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa y Mahān. Sus compañeros, los duendes y los fantasmas, que inspiran gran terror, nacieron de la otra esposa de Bhūta.

Sarūpā, the wife of Bhūta, gave birth to the ten million Rudras, of whom the eleven principle Rudras were Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa and Mahān. Their associates, the ghosts and goblins, who are very fearful, were born of the other wife of Bhūta.

Significado

Purport

Śrīla Viśvanātha Cakravartī Ṭhākura comenta que Bhūta tuvo dos esposas. Una de ellas, Sarūpā, trajo al mundo a los once rudras, mientras que la otra fue madre de sus acompañantes, los fantasmas y los duendes.

Śrīla Viśvanātha Cakravartī Ṭhākura comments that Bhūta had two wives. One of them, Sarūpā, gave birth to the eleven Rudras, and the other wife gave birth to the associates of the Rudras known as the ghosts and hobgoblins.