Skip to main content

Text 15

Text 15

Texto

Text

vāstor āṅgirasī-putro
viśvakarmākṛtī-patiḥ
tato manuś cākṣuṣo ’bhūd
viśve sādhyā manoḥ sutāḥ
vāstor āṅgirasī-putro
viśvakarmākṛtī-patiḥ
tato manuś cākṣuṣo ’bhūd
viśve sādhyā manoḥ sutāḥ

Palabra por palabra

Synonyms

vāstoḥ — de Vāstu; āṅgirasī — de su esposa, llamada Āṅgirasī; putraḥ — el hijo; viśvakarmā — Viśvakarmā; ākṛtī-patiḥ — el esposo de Ākṛtī; tataḥ — de ellos; manuḥ cākṣuṣaḥ — el manu llamado Cākṣuṣa; abhūt — nació; viśve — los viśvadevas; sādhyāḥ — los sādhyas; manoḥ — de Manu; sutāḥ — los hijos.

vāstoḥ — of Vāstu; āṅgirasī — of his wife named Āṅgirasī; putraḥ — the son; viśvakarmā — Viśvakarmā; ākṛtī-patiḥ — the husband of Ākṛtī; tataḥ — from them; manuḥ cākṣuṣaḥ — the Manu named Cākṣuṣa; abhūt — was born; viśve — the Viśvadevas; sādhyāḥ — the Sādhyas; manoḥ — of Manu; sutāḥ — the sons.

Traducción

Translation

De Āṅgirasī, la esposa del Vasu llamado Vāstu, nació el gran arquitecto Viśvakarmā. Viśvakarmā se casó con Ākṛtī, de quien nació el manu Cākṣuṣa. Los hijos de Manu fueron los viśvadevas y los sādhyas.

From Āṅgirasī, the wife of the Vasu named Vāstu, was born the great architect Viśvakarmā. Viśvakarmā became the husband of Ākṛtī, from whom the Manu named Cākṣuṣa was born. The sons of Manu were known as the Viśvadevas and Sādhyas.