Skip to main content

Text 1

Text 1

Texto

Text

śrī-śuka uvāca
tasyāṁ sa pāñcajanyāṁ vai
viṣṇu-māyopabṛṁhitaḥ
haryaśva-saṁjñān ayutaṁ
putrān ajanayad vibhuḥ
śrī-śuka uvāca
tasyāṁ sa pāñcajanyāṁ vai
viṣṇu-māyopabṛṁhitaḥ
haryaśva-saṁjñān ayutaṁ
putrān ajanayad vibhuḥ

Palabra por palabra

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; tasyām — en ella; saḥ — Prajāpati Dakṣa; pāñcajanyām — su esposa, llamada Pāñcajanī; vai — en verdad; viṣṇu-māyā-upabṛṁhitaḥ — ser capacitado por la energía ilusoria del Señor Viṣṇu; haryaśva-saṁjñān — que recibieron el nombre de Haryaśvas; ayutam — diez mil; putrān — hijos; ajanayat — engendró; vibhuḥ — ser poderoso.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tasyām — in her; saḥ — Prajāpati Dakṣa; pāñcajanyām — his wife named Pāñcajanī; vai — indeed; viṣṇu-māyā-upabṛṁhitaḥ — being made capable by the illusory energy of Lord Viṣṇu; haryaśva-saṁjñān — named the Haryaśvas; ayutam — ten thousand; putrān — sons; ajanayat — begot; vibhuḥ — being powerful.

Traducción

Translation

Śrīla Śukadeva Gosvāmī continuó: Impulsado por la energía ilusoria del Señor Viṣṇu, Prajāpati Dakṣa engendró diez mil hijos en el vientre de Pāñcajanī [Asiknī]. Mi querido rey, esos hijos fueron conocidos con el nombre de Haryaśvas.

Śrīla Śukadeva Gosvāmī continued: Impelled by the illusory energy of Lord Viṣṇu, Prajāpati Dakṣa begot ten thousand sons in the womb of Pāñcajanī [Asiknī]. My dear King, these sons were called the Haryaśvas.