Skip to main content

Text 42

Text 42

Texto

Text

taṁ tathāvanataṁ bhaktaṁ
prajā-kāmaṁ prajāpatim
citta-jñaḥ sarva-bhūtānām
idam āha janārdanaḥ
taṁ tathāvanataṁ bhaktaṁ
prajā-kāmaṁ prajāpatim
citta-jñaḥ sarva-bhūtānām
idam āha janārdanaḥ

Palabra por palabra

Synonyms

tam — a él (a Prajāpati Dakṣa); tathā — de ese modo; avanatam — postrado ante Él; bhaktam — un gran devoto; prajā-kāmam — deseoso de aumentar la población; prajāpatim — al prajāpati (Dakṣa); citta-jñaḥ — que puede entender el corazón; sarva-bhūtānām — de todas las entidades vivientes; idam — esto; āha — dijo; janārdanaḥ — la Suprema Personalidad de Dios, que puede calmar los deseos de todos.

tam — him (Prajāpati Dakṣa); tathā — in that way; avanatam — prostrated before Him; bhaktam — a great devotee; prajā-kāmam — desiring to increase the population; prajāpatim — unto the prajāpati (Dakṣa); citta-jñaḥ — who can understand the hearts; sarva-bhūtānām — of all living entities; idam — this; āha — said; janārdanaḥ — the Supreme Personality of Godhead, who can appease everyone’s desires.

Traducción

Translation

Aunque Prajāpati Dakṣa fue incapaz de decir nada, el Señor conoce el corazón de todos, y al ver a Su devoto deseoso de aumentar la población y postrado en aquella actitud, Se dirigió a él con las siguientes palabras.

Although Prajāpati Dakṣa could not say anything, when the Lord, who knows everyone’s heart, saw His devotee prostrate in that manner and desiring to increase the population, He addressed him as follows.