Skip to main content

Text 3

Text 3

Texto

Text

śrī-sūta uvāca
iti sampraśnam ākarṇya
rājarṣer bādarāyaṇiḥ
pratinandya mahā-yogī
jagāda muni-sattamāḥ
śrī-sūta uvāca
iti sampraśnam ākarṇya
rājarṣer bādarāyaṇiḥ
pratinandya mahā-yogī
jagāda muni-sattamāḥ

Palabra por palabra

Synonyms

śrī-sūtaḥ uvāca — Sūta Gosvāmī dijo; iti — así; sampraśnam — la pregunta; ākarṇya — escuchar; rājarṣeḥ — del rey Parīkṣit; bādarāyaṇiḥ — Śukadeva Gosvāmī; pratinandya — alabar; mahā-yogī — el gran yogī; jagāda — contestó; muni-sattamāḥ — ¡oh, los mejores entre los sabios!

śrī-sūtaḥ uvāca — Sūta Gosvāmī said; iti — thus; sampraśnam — the inquiry; ākarṇya — hearing; rājarṣeḥ — of King Parīkṣit; bādarāyaṇiḥ — Śukadeva Gosvāmī; pratinandya — praising; mahā-yogī — the great yogī; jagāda — replied; muni-sattamāḥ — O best of the sages.

Traducción

Translation

Sūta Gosvāmī dijo: ¡Oh, grandes sabios [reunidos en Naimiṣāraṇya]!, tras escuchar la pregunta del rey Parīkṣit, el gran yogī Śukadeva Gosvāmī la alabó y contestó de la siguiente manera.

Sūta Gosvāmī said: O great sages [assembled at Naimiṣāraṇya], after the great yogi Śukadeva Gosvāmī heard King Parīkṣit’s inquiry, he praised it and thus replied.