Skip to main content

Text 77

Sloka 77

Texto

Verš

śrī-śuka uvāca
indras tayābhyanujñātaḥ
śuddha-bhāvena tuṣṭayā
marudbhiḥ saha tāṁ natvā
jagāma tri-divaṁ prabhuḥ
śrī-śuka uvāca
indras tayābhyanujñātaḥ
śuddha-bhāvena tuṣṭayā
marudbhiḥ saha tāṁ natvā
jagāma tri-divaṁ prabhuḥ

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; indraḥ — Indra; tayā — por ella; abhyanujñātaḥ — con el permiso; śuddha-bhāvena — por la buena conducta; tuṣṭayā — satisfecha; marudbhiḥ saha — con los Maruts; tām — a ella; natvā — habiendo ofrecido reverencias; jagāma — se fue; tri-divam — a los planetas celestiales; prabhuḥ — el señor.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; indraḥ — Indra; tayā — jí; abhyanujñātaḥ — se svolením; śuddha-bhāvena — dobrým chováním; tuṣṭayā — uspokojenou; marudbhiḥ saha — s Maruty; tām — jí; natvā — když se poklonil; jagāma — odebral se; tri-divam — na nebeské planety; prabhuḥ — Pán.

Traducción

Překlad

Śrī Śukadeva Gosvāmī continuó: Diti se sintió sumamente complacida con la buena conducta de Indra, quien presentó sus respetos a su tía ofreciéndole reverencias una y otra vez; con el permiso de Diti, Indra regresó a los planetas celestiales junto con sus hermanos, los Maruts.

Śrī Śukadeva Gosvāmī pokračoval: Indrovo dobré chování Diti zcela uspokojilo. Indra pak své tetě projevil úctu mnohonásobnými poklonami a s jejím svolením se i se svými bratry Maruty odebral na nebeské planety.