Skip to main content

Text 7

Text 7

Texto

Text

paulomyām indra ādhatta
trīn putrān iti naḥ śrutam
jayantam ṛṣabhaṁ tāta
tṛtīyaṁ mīḍhuṣaṁ prabhuḥ
paulomyām indra ādhatta
trīn putrān iti naḥ śrutam
jayantam ṛṣabhaṁ tāta
tṛtīyaṁ mīḍhuṣaṁ prabhuḥ

Palabra por palabra

Synonyms

paulomyām — en Paulomī (Śacīdevī); indraḥ — Indra; ādhatta — engendró; trīn — tres; putrān — hijos; iti — así; naḥ — por nosotros; śrutam — oído; jayantam — Jayanta; ṛṣabham — Ṛṣabha; tāta — mi querido rey; tṛtīyam — tercero; mīḍhuṣam — Mīḍhuṣa; prabhuḥ — el señor.

paulomyām — in Paulomī (Śacīdevī); indraḥ — Indra; ādhatta — begot; trīn — three; putrān — sons; iti — thus; naḥ — by us; śrutam — heard; jayantam — Jayanta; ṛṣabham — Ṛṣabha; tāta — my dear King; tṛtīyam — third; mīḍhuṣam — Mīḍhuṣa; prabhuḥ — the lord.

Traducción

Translation

¡Oh, rey Parīkṣit!, Indra, el rey de los planetas celestiales, que era el undécimo hijo de Aditi, engendró tres hijos —Jayanta, Ṛṣabha y Mīḍhuṣa— en el vientre de su esposa, Paulomī. Así nos lo han explicado.

O King Parīkṣit, Indra, the King of the heavenly planets and eleventh son of Aditi, begot three sons, named Jayanta, Ṛṣabha and Mīḍhuṣa, in the womb of his wife, Paulomī. Thus we have heard.