Skip to main content

Text 7

Sloka 7

Texto

Verš

paulomyām indra ādhatta
trīn putrān iti naḥ śrutam
jayantam ṛṣabhaṁ tāta
tṛtīyaṁ mīḍhuṣaṁ prabhuḥ
paulomyām indra ādhatta
trīn putrān iti naḥ śrutam
jayantam ṛṣabhaṁ tāta
tṛtīyaṁ mīḍhuṣaṁ prabhuḥ

Palabra por palabra

Synonyma

paulomyām — en Paulomī (Śacīdevī); indraḥ — Indra; ādhatta — engendró; trīn — tres; putrān — hijos; iti — así; naḥ — por nosotros; śrutam — oído; jayantam — Jayanta; ṛṣabham — Ṛṣabha; tāta — mi querido rey; tṛtīyam — tercero; mīḍhuṣam — Mīḍhuṣa; prabhuḥ — el señor.

paulomyām — v lůně Paulomī (Śacīdevī); indraḥ — Indra; ādhatta — zplodil; trīn — tři; putrān — syny; iti — takto; naḥ — námi; śrutam — vyslechnuté; jayantam — Jayantu; ṛṣabham — Ṛṣabhu; tāta — můj milý králi; tṛtīyam — třetího; mīḍhuṣam — Mīḍhuṣu; prabhuḥ — pán.

Traducción

Překlad

¡Oh, rey Parīkṣit!, Indra, el rey de los planetas celestiales, que era el undécimo hijo de Aditi, engendró tres hijos —Jayanta, Ṛṣabha y Mīḍhuṣa— en el vientre de su esposa, Paulomī. Así nos lo han explicado.

Ó králi Parīkṣite, Indra, král nebeských planet a jedenáctý syn Aditi, zplodil v lůně své manželky Paulomī tři syny, kteří se jmenovali Jayanta, Ṛṣabha a Mīḍhuṣa. Tak jsme to slyšeli.