Skip to main content

Text 64

Text 64

Texto

Text

mā bhaiṣṭa bhrātaro mahyaṁ
yūyam ity āha kauśikaḥ
ananya-bhāvān pārṣadān
ātmano marutāṁ gaṇān
mā bhaiṣṭa bhrātaro mahyaṁ
yūyam ity āha kauśikaḥ
ananya-bhāvān pārṣadān
ātmano marutāṁ gaṇān

Palabra por palabra

Synonyms

bhaiṣṭa — no teman; bhrātaraḥ — hermanos; mahyam — míos; yūyam — ustedes; iti — así; āha — dijo; kauśikaḥ — Indra; ananya-bhāvān — devotos; pārṣadān — seguidores; ātmanaḥ — sus; marutām gaṇān — los Maruts.

bhaiṣṭa — do not fear; bhrātaraḥ — brothers; mahyam — my; yūyam — you; iti — thus; āha — said; kauśikaḥ — Indra; ananya-bhāvān — devoted; pārṣadān — followers; ātmanaḥ — his; marutām gaṇān — the Maruts.

Traducción

Translation

Indra, cuando vio que realmente se trataba de sus devotos seguidores, les dijo: «Si son mis hermanos, no tienen que temer nada más de mí».

When Indra saw that actually they were his devoted followers, he said to them: If you are all my brothers, you have nothing more to fear from me.