Skip to main content

Text 31

Text 31

Texto

Text

evaṁ śuśrūṣitas tāta
bhagavān kaśyapaḥ striyā
prahasya parama-prīto
ditim āhābhinandya ca
evaṁ śuśrūṣitas tāta
bhagavān kaśyapaḥ striyā
prahasya parama-prīto
ditim āhābhinandya ca

Palabra por palabra

Synonyms

evam — así; śuśrūṣitaḥ — servido; tāta — ¡oh, querido rey!; bhagavān — el poderoso; kaśyapaḥ — Kaśyapa; striyā — por la mujer; prahasya — sonriendo; parama-prītaḥ — muy complacido; ditim — a Diti; āha — dijo; abhinandya — aprobando; ca — también.

evam — thus; śuśrūṣitaḥ — being served; tāta — O dear one; bhagavān — the powerful; kaśyapaḥ — Kaśyapa; striyā — by the woman; prahasya — smiling; parama-prītaḥ — being very pleased; ditim — to Diti; āha — said; abhinandya — approving; ca — also.

Traducción

Translation

¡Oh, mi querido rey!, el muy poderoso sabio Kaśyapa, muy complacido con la mansa conducta de su esposa Diti, sonrió y le habló con las siguientes palabras.

O my dear one, the most powerful sage Kaśyapa, being extremely pleased by the mild behavior of his wife Diti, smiled and spoke to her as follows.