Skip to main content

Text 17

Text 17

Texto

Text

bāṇa-jyeṣṭhaṁ putra-śatam
aśanāyāṁ tato ’bhavat
tasyānubhāvaṁ suślokyaṁ
paścād evābhidhāsyate
bāṇa-jyeṣṭhaṁ putra-śatam
aśanāyāṁ tato ’bhavat
tasyānubhāvaṁ suślokyaṁ
paścād evābhidhāsyate

Palabra por palabra

Synonyms

bāṇa-jyeṣṭham — con Bāṇa de primogénito; putra-śatam — cien hijos; aśanāyām — a través de Aśanā; tataḥ — de él; abhavat — fue; tasya — su; anubhāvam — personalidad; su-ślokyam — digna de elogio; paścāt — más adelante; eva — ciertamente; abhidhāsyate — se describirá.

bāṇa-jyeṣṭham — having Bāṇa as the eldest; putra-śatam — one hundred sons; aśanāyām — through Aśanā; tataḥ — from him; abhavat — there were; tasya — his; anubhāvam — character; su-ślokyam — laudable; paścāt — later; eva — certainly; abhidhāsyate — will be described.

Traducción

Translation

A continuación, Bali Mahārāja engendró cien hijos en el vientre de Aśanā. De esos cien hijos, el primogénito fue el rey Bāṇa. Más adelante [en el Octavo Canto], te describiré las actividades de Bali Mahārāja, que son dignas de elogio.

Thereafter, Bali Mahārāja begot one hundred sons in the womb of Aśanā. Of these one hundred sons, King Bāṇa was the eldest. The activities of Bali Mahārāja, which are very laudable, will be described later [in the Eighth Canto].