Skip to main content

Text 16

Text 16

Texto

Text

śrī-śuka uvāca
evaṁ śaptaś citraketur
vimānād avaruhya saḥ
prasādayām āsa satīṁ
mūrdhnā namreṇa bhārata
śrī-śuka uvāca
evaṁ śaptaś citraketur
vimānād avaruhya saḥ
prasādayām āsa satīṁ
mūrdhnā namreṇa bhārata

Palabra por palabra

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; evam — así; śaptaḥ — maldecido; citraketuḥ — el rey Citraketu; vimānāt — de su avión; avaruhya — bajando; saḥ — él; prāsayām āsa — satisfizo por entero; satīm — a Pārvatī; mūrdhnā — con su cabeza; manreṇa — inclinado; bhārata — ¡oh, rey Parīkṣit!

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; evam — thus; śaptaḥ — cursed; citraketuḥ — King Citraketu; vimānāt — from his airplane; avaruhya — coming down; saḥ — he; prasādayām āsa — completely pleased; satīm — Pārvatī; mūrdhnā — by his head; namreṇa — bent low; bhārata — O King Parīkṣit.

Traducción

Translation

Śrī Śukadeva Gosvāmī continuó: Mi querido rey Parīkṣit, al recibir la maldición, Citraketu descendió de su avión, se inclinó ante Pārvatī con gran humildad y la satisfizo por entero.

Śrī Śukadeva Gosvāmī continued: My dear King Parīkṣit, when Citraketu was cursed by Pārvatī, he descended from his airplane, bowed before her with great humility and pleased her completely.