Skip to main content

Texts 12-15

Sloka 12-15

Texto

Verš

kumāro nārada ṛbhur
aṅgirā devalo ’sitaḥ
apāntaratamā vyāso
mārkaṇḍeyo ’tha gautamaḥ
kumāro nārada ṛbhur
aṅgirā devalo ’sitaḥ
apāntaratamā vyāso
mārkaṇḍeyo ’tha gautamaḥ
vasiṣṭho bhagavān rāmaḥ
kapilo bādarāyaṇiḥ
durvāsā yājñavalkyaś ca
jātukarṇas tathāruṇiḥ
vasiṣṭho bhagavān rāmaḥ
kapilo bādarāyaṇiḥ
durvāsā yājñavalkyaś ca
jātukarṇas tathāruṇiḥ
romaśaś cyavano datta
āsuriḥ sapatañjaliḥ
ṛṣir veda-śirā dhaumyo
muniḥ pañcaśikhas tathā
romaśaś cyavano datta
āsuriḥ sapatañjaliḥ
ṛṣir veda-śirā dhaumyo
muniḥ pañcaśikhas tathā
hiraṇyanābhaḥ kauśalyaḥ
śrutadeva ṛtadhvajaḥ
ete pare ca siddheśāś
caranti jñāna-hetavaḥ
hiraṇyanābhaḥ kauśalyaḥ
śrutadeva ṛtadhvajaḥ
ete pare ca siddheśāś
caranti jñāna-hetavaḥ

Palabra por palabra

Synonyma

kumāraḥ — Sanat-kumāra; nāradaḥ — Nārada Muni; ṛbhuḥ — Ṛbhu; aṅgirāḥ — Aṅgirā; devalaḥ — Devala; asitaḥ — Asita; apāntaratamāḥ — el nombre anterior de Vyāsa, Apāntaratamā; vyāsaḥ — Vyāsa; mārkaṇḍeyaḥ — Mārkaṇḍeya; atha — y; gautamaḥ — Gautama; vasiṣṭhaḥ — Vasiṣṭha; bhagavān rāmaḥ — el Señor Paraśurāma; kapilaḥ — Kapila; bādarāyaṇiḥ — Śukadeva Gosvāmī; durvāsāḥ — Durvāsā; yājñavalkyaḥ — Yājñavalkya; ca — también; jātukarṇaḥ — Jātukarṇa; tathā — así como; aruṇiḥ — Aruṇi; romaśaḥ — Romaśa; cyavanaḥ — Cyavana; dattaḥ — Dattātreya; āsuriḥ — Āsuri; sa-patañjaliḥ — con Patañjali Ṛṣi; ṛṣiḥ — el sabio; veda-śirāḥ — la cabeza de los Vedas; dhaumyaḥ — Dhaumya; muniḥ — el sabio; pañcaśikhaḥ — Pañcaśikha; tathā — así también; hiraṇyanābhaḥ — Hiraṇyanābha; kauśalyaḥ — Kauśalya; śrutadevaḥ — Śrutadeva; ṛtadhvajaḥ — Ṛtadhvaja; ete — todos estos; pare — otros; ca — y; siddha-īśāḥ — los amos del poder místico; caranti — viajan; jñāna-hetavaḥ — personas muy eruditas que predican por todo el mundo.

kumāraḥ — Sanat-kumāra; nāradaḥ — Nārada Muni; ṛbhuḥ — Ṛbhu; aṅgirāḥ — Aṅgirā; devalaḥ — Devala; asitaḥ — Asita; apāntaratamāḥ — Apāntaratamā, dřívější Vyāsadevovo jméno; vyāsaḥ — Vyāsa; mārkaṇḍeyaḥ — Mārkaṇḍeya; atha — jakož i; gautamaḥ — Gautama; vasiṣṭhaḥ — Vasiṣṭha; bhagavān rāmaḥ — Pán Paraśurāma; kapilaḥ — Kapila; bādarāyaṇiḥ — Śukadeva Gosvāmī; durvāsāḥ — Durvāsā; yājñavalkyaḥ — Yājñavalkya; ca — také; jātukarṇaḥ — Jātukarṇa; tathā — jakož i; aruṇiḥ — Aruṇi; romaśaḥ — Romaśa; cyavanaḥ — Cyavana; dattaḥ — Dattātreya; āsuriḥ — Āsuri; sa-patañjaliḥ — s Patañjalim Ṛṣim; ṛṣiḥ — mudrc; veda-śirāḥ — hlava Ved; dhaumyaḥ — Dhaumya; muniḥ — mudrc; pañcaśikhaḥ — Pañcaśikha; tathā — tak také; hiraṇyanābhaḥ — Hiraṇyanābha; kauśalyaḥ — Kauśalya; śrutadevaḥ — Śrutadeva; ṛtadhvajaḥ — Ṛtadhvaja; ete — tito všichni; pare — další; ca — a; siddha-īśāḥ — vládci mystických sil; caranti — putují; jñāna-hetavaḥ — učené osoby, které káží po celém světě.

Traducción

Překlad

¡Oh, grandes almas!, he escuchado decir que, entre las grandes personalidades perfectas que viajan por la superficie de la Tierra para impartir conocimiento a la gente cubierta por la ignorancia, se encuentran Sanat-kumāra, Nārada, Ṛbhu, Aṅgirā, Devala, Asita, Apāntaratamā [Vyāsadeva], Mārkaṇḍeya, Gautama, Vasiṣṭha, Bhagavān Paraśurāma, Kapila, Śukadeva, Durvāsā, Yājñavalkya, Jātukarṇa y Aruṇi, así como Romaśa, Cyavana, Dattātreya, Āsuri, Patañjali, el gran sabio Dhaumya, que es como la cabeza de los Vedas, el sabio Pañcaśikha, Hiraṇyanābha, Kauśalya, Śrutadeva y Ṛtadhvaja. Sin duda alguna, ustedes están entre ellos.

Ó velké duše, slyšel jsem, že mezi vznešenými a dokonalými osobami, které putují po zemském povrchu s cílem osvítit poznáním lidi zahalené nevědomostí, jsou Sanat-kumāra, Nārada, Ṛbhu, Aṅgirā, Devala, Asita, Apāntaratamā (Vyāsadeva), Mārkaṇḍeya, Gautama, Vasiṣṭha, Bhagavān Paraśurāma, Kapila, Śukadeva, Durvāsā, Yājñavalkya, Jātukarṇa a Aruṇi. Dalšími jsou Romaśa, Cyavana, Dattātreya, Āsuri, Patañjali, velký mudrc Dhaumya, který je jako hlava Ved, mudrc Pañcaśikha, Hiraṇyanābha, Kauśalya, Śrutadeva a Ṛtadhvaja. Jistě mezi ně patříte i vy.

Significado

Význam

La palabra jñāna-hetavaḥ es muy significativa, porque las grandes personalidades que se citan en estos versos no viajan por la superficie de la Tierra para desencaminar a la gente, sino para difundir el conocimiento verdadero. Sin ese conocimiento, la vida humana es un fracaso. La forma humana de vida tiene por objeto la comprensión de la relación que nos une con Kṛṣṇa, Dios. A quien carece de ese conocimiento, se le incluye en las categorías animales. El propio Señor dice en el Bhagavad-gītā (7.15):

Velice významné je slovo jñāna-hetavaḥ. Velké osobnosti—jako například ty, které jsou zde jmenovány — neputují po zemském povrchu proto, aby sváděly veřejnost, ale aby rozdávaly skutečné poznání. Bez tohoto poznání je lidský život promarněný. Lidská podoba je určena pro realizaci našeho vztahu s Kṛṣṇou, Bohem. Ten, kdo toto poznání postrádá, je řazen mezi zvířata. Pán Sám říká v Bhagavad-gītě (7.15):

na māṁ duṣkṛtino mūḍhāḥ
prapadyante narādhamāḥ
māyayāpahṛta-jñānā
āsuraṁ bhāvam āśritāḥ
na māṁ duṣkṛtino mūḍhāḥ
prapadyante narādhamāḥ
māyayāpahṛta-jñānā
āsuraṁ bhāvam āśritāḥ

«Esos malvados sumamente necios, que son lo más bajo de la humanidad, a quienes la ilusión les ha robado el conocimiento, y que participan de la naturaleza atea de los demonios, no se entregan a Mí».

“Ti ničemové, kteří jsou zcela hloupí, kteří jsou nejnižší z lidí, jež o poznání připravila iluze a kteří přijímají ateistickou povahu démonů, se Mi neodevzdávají.”

La ignorancia consiste en el concepto corporal de la vida (yasyātma-buddhiḥ kuṇape tri-dhātuke... sa eva go-kharaḥ). La práctica totalidad de los habitantes del universo, y en particular de este planeta, Bhūrloka, piensan que el cuerpo y el alma no tienen existencia separada, y que, por lo tanto, no hay ninguna necesidad de buscar la autorrealización. Pero no es así. Por eso todos los brāhmaṇas que se citan en estos versos, como devotos que son, viajan por todo el mundo para despertar la conciencia de Kṛṣṇa en el corazón de esos necios materialistas.

Nevědomost znamená tělesné pojetí života (yasyātma-buddhiḥ kuṇape tri-dhātuke ... sa eva go-kharaḥ). Prakticky každý ve vesmíru — a zvláště na této planetě, Bhūrloce — si myslí, že tělo a duše nemají oddělenou existenci a že seberealizace tedy není zapotřebí. To však není pravda. Všichni zde uvedení brāhmaṇové, kteří jsou zároveň oddaní, proto cestují po celém světě, aby v srdcích takových pošetilých materialistů probouzeli vědomí Kṛṣṇy.

El Mahābhārata nos habla de todos los ācāryas que se mencionan en estos versos. También es importante la palabra pañcaśikha. Ese es el nombre que recibe la persona que está liberada de los conceptos de annamaya, prāṇamaya, manomaya, vijñānamaya y ānandamaya, y que es perfectamente consciente de las cubiertas sutiles del alma. Como explica el Mahābhārata (Śānti-parva, capítulos 218-219), un ācārya llamado Pañcaśikha nació en la familia de Mahārāja Janaka, el gobernante de Mithila. Los filósofos seguidores del sāṅkhya le consideran miembro de su escuela. El verdadero conocimiento pertenece a la entidad viviente que vive dentro del cuerpo. Por desdicha, debido a la ignorancia, la entidad viviente se identifica con el cuerpo, y de ese modo siente placer y sufrimiento.

Popis ācāryů uvedených v těchto verších je dán v Mahābhāratě. Rovněž důležité je slovo pañcaśikha. Tak se nazývá ten, kdo je osvobozen od pojetí annamaya, prāṇamaya, manomaya, vijñānamaya a ānandamaya a kdo si je plně vědom subtilních obalů duše. Podle údajů v Mahābhāratě (Śānta-parva, kapitoly 218-219) se ācārya jménem Pañcaśikha narodil v rodině Mahārāje Janaky, vládce Mithily. Stoupenci sāṅkhyové filozofie považují Pañcaśikhācāryu za jednoho z nich. Skutečné poznání se týká živé bytosti sídlící v těle. Živá bytost se však z nevědomosti naneštěstí ztotožňuje s tělem, a proto cítí radost a bolest.