Skip to main content

Text 8

Text 8

Texto

Text

śrī-sūta uvāca
parīkṣito ’tha sampraśnaṁ
bhagavān bādarāyaṇiḥ
niśamya śraddadhānasya
pratinandya vaco ’bravīt
śrī-sūta uvāca
parīkṣito ’tha sampraśnaṁ
bhagavān bādarāyaṇiḥ
niśamya śraddadhānasya
pratinandya vaco ’bravīt

Palabra por palabra

Synonyms

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī dijo; parīkṣitaḥ — de Mahārāja Parīkṣit; atha — así; sampraśnam — la pregunta perfecta; bhagavān — el más poderoso; bādarāyaṇiḥ — Śukadeva Gosvāmī, el hijo de Vyāsadeva; niśamya — escuchar; śraddadhānasya — de su discípulo, que era tan fiel en la comprensión de la verdad; pratinandya — felicitando; vacaḥ — palabras; abravīt — habló.

śrī-sūtaḥ uvāca — Śrī Sūta Gosvāmī said; parīkṣitaḥ — of Mahārāja Parīkṣit; atha — thus; sampraśnam — the perfect question; bhagavān — the most powerful; bādarāyaṇiḥ — Śukadeva Gosvāmī, the son of Vyāsadeva; niśamya — hearing; śraddadhānasya — of his disciple, who was so faithful in understanding the truth; pratinandya — congratulating; vacaḥ — words; abravīt — spoke.

Traducción

Translation

Śrī Sūta Gosvāmī dijo: Tras escuchar la inteligente pregunta de Mahārāja Parīkṣit, Śukadeva Gosvāmī, el sabio más poderoso, se dispuso a responder a su discípulo con mucho afecto.

Śrī Sūta Gosvāmī said: After hearing Mahārāja Parīkṣit’s very intelligent question, Śukadeva Gosvāmī, the most powerful sage, began answering his disciple with great affection.