Skip to main content

Text 6

Sloka 6

Texto

Verš

śrī-śuka uvāca
ṛṣayas tad upākarṇya
mahendram idam abruvan
yājayiṣyāma bhadraṁ te
hayamedhena mā sma bhaiḥ
śrī-śuka uvāca
ṛṣayas tad upākarṇya
mahendram idam abruvan
yājayiṣyāma bhadraṁ te
hayamedhena mā sma bhaiḥ

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; ṛṣayaḥ — los grandes sabios; tat — eso; upākarṇya — al escuchar; mahā-indram — al rey Indra; idam — esto; abruvan — dijeron; yājayiṣyāmaḥ — celebraremos un gran sacrificio; bhadram — buena fortuna; te — a ti; hayamedhena — con el sacrificio de caballo; sma bhaiḥ — no temas.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; ṛṣayaḥ — velcí mudrci; tat — to; upākarṇya — když slyšeli; mahā-indram — králi Indrovi; idam — toto; abruvan — řekli; yājayiṣyāmaḥ — vykonáme velkou oběť; bhadram — štěstí; te — tobě; hayamedhena — díky oběti koně; sma bhaiḥ — neboj se.

Traducción

Překlad

Śrī Śukadeva Gosvāmī dijo: Al escuchar esto, los grandes sabios contestaron al rey Indra: «¡Oh, rey del cielo!, te deseamos toda buena fortuna. No temas. Celebraremos un sacrificio aśvamedha y te liberaremos de todo posible pecado que te pueda afectar por matar al brāhmaṇa».

Śrī Śukadeva Gosvāmī řekl: Když to velcí mudrci slyšeli, odpověděli králi Indrovi: “Ó nebeský králi, budiž požehnán! Neměj strach. Vykonáme oběť aśvamedha, a zbavíme tě tak jakýchkoliv hříšných reakcí za zabití brāhmaṇy.”