Skip to main content

Text 18

Text 18

Texto

Text

taṁ ca brahmarṣayo ’bhyetya
hayamedhena bhārata
yathāvad dīkṣayāṁ cakruḥ
puruṣārādhanena ha
taṁ ca brahmarṣayo ’bhyetya
hayamedhena bhārata
yathāvad dīkṣayāṁ cakruḥ
puruṣārādhanena ha

Palabra por palabra

Synonyms

tam — a él (al Señor Indra); ca — y; brahma-ṛṣayaḥ — los grandes santos y brāhmaṇas; abhyetya — acercarse; hayamedhena — con un sacrificio aśvamedha; bhārata — ¡oh, rey Parīkṣit!; yathāvat — conforme a las reglas y regulaciones; dīkṣayām cakruḥ — iniciaron; puruṣa-ārādhanena — que consiste en adorar a la Persona Suprema, Hari; ha — en verdad.

tam — him (Lord Indra); ca — and; brahma-ṛṣayaḥ — the great saints and brāhmaṇas; abhyetya — approaching; hayamedhena — with an aśvamedha sacrifice; bhārata — O King Parīkṣit; yathāvat — according to the rules and regulations; dīkṣayām cakruḥ — initiated; puruṣa-ārādhanena — which consists of worship of the Supreme Person, Hari; ha — indeed.

Traducción

Translation

¡Oh, rey!, cuando el Señor Indra alcanzó los planetas celestiales, los brāhmaṇas santos le iniciaron debidamente en un sacrificio de caballo [aśvamedha-yajña] destinado a complacer al Señor Supremo.

O King, when Lord Indra reached the heavenly planets, the saintly brāhmaṇas approached him and properly initiated him into a horse sacrifice [aśvamedha-yajña] meant to please the Supreme Lord.