Skip to main content

Texts 19-22

Texts 19-22

Texto

Text

namuciḥ śambaro ’narvā
dvimūrdhā ṛṣabho ’suraḥ
hayagrīvaḥ śaṅkuśirā
vipracittir ayomukhaḥ
namuciḥ śambaro ’narvā
dvimūrdhā ṛṣabho ’suraḥ
hayagrīvaḥ śaṅkuśirā
vipracittir ayomukhaḥ
pulomā vṛṣaparvā ca
prahetir hetir utkalaḥ
daiteyā dānavā yakṣā
rakṣāṁsi ca sahasraśaḥ
pulomā vṛṣaparvā ca
prahetir hetir utkalaḥ
daiteyā dānavā yakṣā
rakṣāṁsi ca sahasraśaḥ
sumāli-māli-pramukhāḥ
kārtasvara-paricchadāḥ
pratiṣidhyendra-senāgraṁ
mṛtyor api durāsadam
sumāli-māli-pramukhāḥ
kārtasvara-paricchadāḥ
pratiṣidhyendra-senāgraṁ
mṛtyor api durāsadam
abhyardayann asambhrāntāḥ
siṁha-nādena durmadāḥ
gadābhiḥ parighair bāṇaiḥ
prāsa-mudgara-tomaraiḥ
abhyardayann asambhrāntāḥ
siṁha-nādena durmadāḥ
gadābhiḥ parighair bāṇaiḥ
prāsa-mudgara-tomaraiḥ

Palabra por palabra

Synonyms

namuciḥ — Namuci; śambaraḥ — Śambara; anarvā — Anarvā; dvimūrdhā — Dvimūrdhā; ṛṣabhaḥ — Ṛṣabha; asuraḥ — Asura; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — también; prahetiḥ — Praheti; hetiḥ — Heti; utkalaḥ — Utkala; daiteyāḥ — los daityas; dānavāḥ — los dānavas; yakṣāḥ — los yakṣas; rakṣāṁsi — los rākṣasas; ca — y; sahasraśaḥ — por los miles; sumāli-māli-pramukhāḥ — otros, encabezados por Sumāli y Māli; kārtasvara — de oro; paricchadāḥ — vestidos con adornos; pratiṣidhya — conteniendo; indra-senā-agram — la vanguardia del ejército de Indra; mṛtyoḥ — para la muerte; api — incluso; durāsadam — difícil de abordar; abhyardayan — hostigados; asambhrāntāḥ — sin temor; siṁha-nādena — con un sonido como el del león; durmadāḥ — furiosos; gadābhiḥ — con mazas; parighaiḥ — con porras rematadas en hierro; bāṇaiḥ — con flechas; prāsa-mudgara-tomaraiḥ — con arpones, grandes martillos y lanzas.

namuciḥ — Namuci; śambaraḥ — Śambara; anarvā — Anarvā; dvimūrdhā — Dvimūrdhā; ṛṣabhaḥ — Ṛṣabha; asuraḥ — Asura; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — also; prahetiḥ — Praheti; hetiḥ — Heti; utkalaḥ — Utkala; daiteyāḥ — the Daityas; dānavāḥ — the Dānavas; yakṣāḥ — the Yakṣas; rakṣāṁsi — the Rākṣasas; ca — and; sahasraśaḥ — by the thousands; sumāli-māli-pramukhāḥ — others, headed by Sumāli and Māli; kārtasvara — of gold; paricchadāḥ — dressed in ornaments; pratiṣidhya — keeping back; indra-senā-agram — the front of Indra’s army; mṛtyoḥ — for death; api — even; durāsadam — difficult to approach; abhyardayan — harassed; asambhrāntāḥ — without fear; siṁha-nādena — with a sound like a lion; durmadāḥ — furious; gadābhiḥ — with clubs; parighaiḥ — with iron-studded bludgeons; bāṇaiḥ — with arrows; prāsa-mudgara-tomaraiḥ — with barbed missiles, mallets and lances.

Traducción

Translation

Muchos miles de demonios, semidemonios, yakṣas y rākṣasas [antropófagos], junto con otros, encabezados por Sumāli y Māli, hicieron frente a los ejércitos del rey Indra, a quienes ni la personificación de la muerte podría vencer fácilmente. Entre los demonios se encontraban Namuci, Śambara, Anarvā, Dvimūrdhā, Ṛṣabha, Asura, Hayagrīva, Śaṅkuśirā, Vipracitti, Ayomukha, Pulomā, Vṛṣaparvā, Praheti, Heti y Utkala. Rugiendo estruendosamente, con la valentía de los leones, aquellos invencibles demonios, vestidos con adornos dorados, hostigaron a los semidioses con sus mazas, porras, flechas, arpones, grandes martillos y lanzas.

Many hundreds and thousands of demons, demi-demons, Yakṣas, Rākṣasas [man-eaters] and others, headed by Sumāli and Māli, resisted the armies of King Indra, which even death personified cannot easily overcome. Among the demons were Namuci, Śambara, Anarvā, Dvimūrdhā, Ṛṣabha, Asura, Hayagrīva, Śaṅkuśirā, Vipracitti, Ayomukha, Pulomā, Vṛṣaparvā, Praheti, Heti and Utkala. Roaring tumultuously and fearlessly like lions, these invincible demons, all dressed in golden ornaments, gave pain to the demigods with weapons like clubs, bludgeons, arrows, barbed darts, mallets and lances.