Skip to main content

Texts 17-18

Texts 17-18

Texto

Text

rudrair vasubhir ādityair
aśvibhyāṁ pitṛ-vahnibhiḥ
marudbhir ṛbhubhiḥ sādhyair
viśvedevair marut-patim
rudrair vasubhir ādityair
aśvibhyāṁ pitṛ-vahnibhiḥ
marudbhir ṛbhubhiḥ sādhyair
viśvedevair marut-patim
dṛṣṭvā vajra-dharaṁ śakraṁ
rocamānaṁ svayā śriyā
nāmṛṣyann asurā rājan
mṛdhe vṛtra-puraḥsarāḥ
dṛṣṭvā vajra-dharaṁ śakraṁ
rocamānaṁ svayā śriyā
nāmṛṣyann asurā rājan
mṛdhe vṛtra-puraḥsarāḥ

Palabra por palabra

Synonyms

rudraiḥ — por los rudras; vasubhiḥ — por los Vasus; ādityaiḥ — por los ādityas; aśvibhyām — por los Aśvinī-kumāras; pitṛ — por los pitās; vahnibhiḥ — y los vahnis; marudbhiḥ — por los Maruts; ṛbhubhiḥ — por los ṛbhus; sādhyaiḥ — por los sādhyas; viśve-devaiḥ — por los viśvadevas; marut-patim — a Indra, el rey celestial; dṛṣṭvā — al ver; vajra-dharam — llevando el rayo; śakram — otro nombre de Indra; rocamānam — brillando; svayā — con su propia; śriyā — opulencia; na — no; amṛṣyan — toleraban; asurāḥ — todos los demonios; rājan — ¡oh, rey!; mṛdhe — en la lucha; vṛtra-puraḥsarāḥ — encabezados por Vṛtrāsura.

rudraiḥ — by the Rudras; vasubhiḥ — by the Vasus; ādityaiḥ — by the Ādityas; aśvibhyām — by the Aśvinī-kumāras; pitṛ — by the Pitās; vahnibhiḥ — and the Vahnis; marudbhiḥ — by the Maruts; ṛbhubhiḥ — by the Ṛbhus; sādhyaiḥ — by the Sādhyas; viśve-devaiḥ — by the Viśvadevas; marut-patim — Indra, the heavenly King; dṛṣṭvā — seeing; vajra-dharam — bearing the thunderbolt; śakram — another name of Indra; rocamānam — shining; svayā — by his own; śriyā — opulence; na — not; amṛṣyan — tolerated; asurāḥ — all the demons; rājan — O King; mṛdhe — in the fight; vṛtra-puraḥsarāḥ — headed by Vṛtrāsura.

Traducción

Translation

¡Oh, rey!, cuando los asuras, guiados por Vṛtrāsura, llegaron al campo de batalla, vieron allí al rey Indra armado con el rayo y rodeado por los rudras, los Vasus, los ádityas, los Aśvinī-kumāras, los pitās, los vahnis, los Maruts, los ṛbhus, los sādhyas y los viśvadevas. Rodeado por su ejército, Indra brillaba con tal esplendor que los demonios no podían tolerar su refulgencia.

O King, when all the asuras came onto the battlefield, headed by Vṛtrāsura, they saw King Indra carrying the thunderbolt and surrounded by the Rudras, Vasus, Ādityas, Aśvinī-kumāras, Pitās, Vahnis, Maruts, Ṛbhus, Sādhyas and Viśvadevas. Surrounded by his company, Indra shone so brightly that his effulgence was intolerable to the demons.