Skip to main content

Text 1

Text 1

Texto

Text

śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ
śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ

Palabra por palabra

Synonyms

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī dijo; indram — a Indra, el rey celestial; evam — así; samādiśya — tras instruir; bhagavān — la Suprema Personalidad de Dios; viśva-bhāvanaḥ — la causa original de todas las manifestaciones cósmicas; paśyatām animeṣāṇām — mientras los semidioses Le contemplaban; tatra — allí mismo, inmediatamente; eva — en verdad; antardadhe — desapareció; hariḥ — el Señor.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; indram — Indra, the heavenly King; evam — thus; samādiśya — after instructing; bhagavān — the Supreme Personality of Godhead; viśva-bhāvanaḥ — the original cause of all cosmic manifestations; paśyatām animeṣāṇām — while the demigods were looking on; tatra — then and there; eva — indeed; antardadhe — disappeared; hariḥ — the Lord.

Traducción

Translation

Śrī Śukadeva Gosvāmī dijo: Tras instruir a Indra de este modo, la Suprema Personalidad de Dios, Hari, la causa de la manifestación cósmica, desapareció inmediatamente, mientras todos los semidioses Lo contemplaban.

Śrī Śukadeva Gosvāmī said: After instructing Indra in this way, the Supreme Personality of Godhead, Hari, the cause of the cosmic manifestation, then and there disappeared from the presence of the onlooking demigods.