Skip to main content

Text 3

Text 3

Texto

Text

adharma-lakṣaṇā nānā
narakāś cānuvarṇitāḥ
manvantaraś ca vyākhyāta
ādyaḥ svāyambhuvo yataḥ
adharma-lakṣaṇā nānā
narakāś cānuvarṇitāḥ
manvantaraś ca vyākhyāta
ādyaḥ svāyambhuvo yataḥ

Palabra por palabra

Synonyms

adharma-lakṣaṇāḥ — caracterizados por actividades impías; nānā — diversos; narakāḥ — infiernos; ca — también; anuvarṇitāḥ — han sido explicados; manu-antaraḥ — el cambio de manus [en un día de Brahmā hay catorce manus]; ca — también; vyākhyātaḥ — ha sido explicado; ādyaḥ — el original; svāyambhuvaḥ — hijo directo del Señor Brahmā; yataḥ — donde.

adharma-lakṣaṇāḥ — symptomized by impious activities; nānā — various; narakāḥ — hells; ca — also; anuvarṇitāḥ — have been described; manu-antaraḥ — the change of Manus [in one day of Brahmā there are fourteen Manus]; ca — also; vyākhyātaḥ — has been described; ādyaḥ — the original; svāyambhuvaḥ — directly the son of Lord Brahmā; yataḥ — wherein.

Traducción

Translation

También has explicado [al final del Quinto Canto] las diversas formas de vida infernal, que son consecuencia de las actividades impías; has hablado también [en el Cuarto Canto] del primer manvantara, presidido por Svāyambhuva Manu, el hijo del Señor Brahmā.

You have also described [at the end of the Fifth Canto] the varieties of hellish life that result from impious activities, and you have described [in the Fourth Canto] the first manvantara, which was presided over by Svāyambhuva Manu, the son of Lord Brahmā.