Skip to main content

Text 23

Text 23

Texto

Text

evaṁ nivasatas tasya
lālayānasya tat-sutān
kālo ’tyagān mahān rājann
aṣṭāśītyāyuṣaḥ samāḥ
evaṁ nivasatas tasya
lālayānasya tat-sutān
kālo ’tyagān mahān rājann
aṣṭāśītyāyuṣaḥ samāḥ

Palabra por palabra

Synonyms

evam — de este modo; nivasataḥ — vivir; tasya — de él (Ajāmila); lālayānasya — mantener; tat — de ella (la śūdrāṇī); sutān — hijos; kālaḥ — tiempo; atyagāt — pasó; mahān — una gran cantidad; rājan — ¡oh, rey!; aṣṭāśītyā — ochenta y ocho; āyuṣaḥ — de la duración de la vida; samāḥ — años.

evam — in this way; nivasataḥ — living; tasya — of him (Ajāmila); lālayānasya — maintaining; tat — of her (the śūdrāṇī); sutān — sons; kālaḥ — time; atyagāt — passed away; mahān — a great amount; rājan — O King; aṣṭāśītyā — eighty-eight; āyuṣaḥ — of the duration of life; samāḥ — years.

Traducción

Translation

Mi querido rey, en esas actividades pecaminosas y abominables destinadas a mantener a su numerosa familia, desperdició su tiempo hasta cumplir ochenta y ocho años.

My dear King, while he thus spent his time in abominable, sinful activities to maintain his family of many sons, eighty-eight years of his life passed by.