Skip to main content

Text 2

Sloka 2

Texto

Verš

tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.
tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.

Palabra por palabra

Synonyma

tasyām — en su vientre; u ha — en verdad; ātma-jān — hijos; kārtsnyena — por completo; anurūpān — exactamente como; ātmanaḥ — él mismo; pañca — cinco; janayām āsa — engendró; bhūta-ādiḥ iva — como el ego falso; bhūta-sūkṣmāṇi — los cinco objetos sutiles de la percepción de los sentidos; su-matim — Sumati; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — así.

tasyām — v jejím lůně; u ha — vskutku; ātma-jān — syny; kārtsnyena — zcela; anurūpān — přesně jako; ātmanaḥ — on sám; pañca — pět; janayām āsa — zplodil; bhūta-ādiḥ iva — jako falešné ego; bhūta-sūkṣmāṇi — pět subtilních předmětů smyslového vnímání; su-matim — Sumati; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — takto.

Traducción

Překlad

Del mismo modo que el ego falso crea los objetos sutiles de los sentidos, Mahārāja Bharata creó cinco hijos en el vientre de su esposa, Pañcajanī. Esos hijos se llamaron Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa y Dhūmraketu.

Tak jako falešné ego vytváří subtilní smyslové předměty, podobně i Mahārāja Bharata zplodil v lůně své manželky Pañcajanī pět synů. Jmenovali se Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa a Dhūmraketu.