Skip to main content

Text 1

Text 1

Texto

Text

śrī-śuka uvāca
bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṁ viśvarūpa-duhitaram upayeme.
śrī-śuka uvāca
bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṁ viśvarūpa-duhitaram upayeme.

Palabra por palabra

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī dijo; bharataḥ — Mahārāja Bharata; tu — pero; mahā-bhāgavataḥ — un mahā-bhāgavata, un devoto sumamente elevado del Señor; yadā — cuando; bhagavatā — siguiendo la orden de su padre, el Señor Ṛṣabhadeva; avani-tala — la superficie del globo; paripālanāya — para gobernar sobre; sañcintitaḥ — tomó la decisión; tat-anuśāsana-paraḥ — dedicado al gobierno del globo; pañcajanīm — con Pañcajanī; viśvarūpa-duhitaram — la hija de Viśvarūpa; upayeme — se casó.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; bharataḥ — Mahārāja Bharata; tu — but; mahā-bhāgavataḥ — a mahā-bhāgavata, most exalted devotee of the Lord; yadā — when; bhagavatā — by the order of his father, Lord Ṛṣabhadeva; avani-tala — the surface of the globe; paripālanāya — for ruling over; sañcintitaḥ — made up his mind; tat-anuśāsana-paraḥ — engaged in governing the globe; pañcajanīm — Pañcajanī; viśvarūpa-duhitaram — the daughter of Viśvarūpa; upayeme — married.

Traducción

Translation

Śukadeva Gosvāmī continuó hablando a Mahārāja Parīkṣit: Mi querido rey, Bharata Mahārāja era un devoto sumamente elevado. Conforme a las instrucciones de Su padre, quien ya había decidido sentarle en el trono de la Tierra, gobernó todo el globo y se casó con Pañcajanī, la hija de Viśvarūpa.

Śukadeva Gosvāmī continued speaking to Mahārāja Parīkṣit: My dear King, Bharata Mahārāja was a topmost devotee. Following the orders of his father, who had already decided to install him on the throne, he began to rule the earth accordingly. When Bharata Mahārāja ruled the entire globe, he followed the orders of his father and married Pañcajanī, the daughter of Viśvarūpa.