Skip to main content

Texts 11-12

Texts 11-12

Texto

Text

kavir havir antarikṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ
kavir havir antarikṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ
iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣāṁ sucaritaṁ bhagavan-mahimopabṛṁhitaṁ vasudeva-nārada-saṁvādam upaśamāyanam upariṣṭād varṇayiṣyāmaḥ.
iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣāṁ sucaritaṁ bhagavan-mahimopabṛṁhitaṁ vasudeva-nārada-saṁvādam upaśamāyanam upariṣṭād varṇayiṣyāmaḥ.

Palabra por palabra

Synonyms

kaviḥ — Kavi; haviḥ — Havi; antarikṣaḥ — Antarikṣa; prabuddhaḥ — Prabuddha; pippalāyanaḥ — Pippalāyana; āvirhotraḥ — Āvirhotra; atha — también; drumilaḥ — Drumila; camasaḥ — Camasa; karabhājanaḥ — Karabhājana; iti — así; bhāgavata-dharma-darśanāḥ — predicadores autorizados del Śrīmad-Bhāgavatam; nava — nueve; mahā-bhāgavatāḥ — devotos muy avanzados; teṣām — de ellos; sucaritam — buenas características; bhagavat-mahimā-upabṛṁhitam — acompañados por las glorias del Señor Supremo; vasudeva-nārada-saṁvādam — en la conversación entre Vasudeva y Nārada; upaśamāyanam — que da plena satisfacción a la mente; upariṣṭāt — más adelante (en el Canto Once); varṇayiṣyāmaḥ — explicaré con todo detalle.

kaviḥ — Kavi; haviḥ — Havi; antarikṣaḥ — Antarikṣa; prabuddhaḥ — Prabuddha; pippalāyanaḥ — Pippalāyana; āvirhotraḥ — Āvirhotra; atha — also; drumilaḥ — Drumila; camasaḥ — Camasa; karabhājanaḥ — Karabhājana; iti — thus; bhāgavata-dharma-darśanāḥ — authorized preachers of Śrīmad-Bhāgavatam; nava — nine; mahā-bhāgavatāḥ — highly advanced devotees; teṣām — of them; sucaritam — good characteristics; bhagavat-mahimā-upabṛṁhitam — accompanied by the glories of the Supreme Lord; vasudeva-nārada-saṁvādam — within the conversation between Vasudeva and Nārada; upaśamāyanam — which gives full satisfaction to the mind; upariṣṭāt — hereafter (in the Eleventh Canto); varṇayiṣyāmaḥ — I shall vividly explain.

Traducción

Translation

Otros de los hijos fueron Kavi, Havi, Antarikṣa, Prabuddha, Pippalāyana, Āvirhotra, Drumila, Camasa y Karabhājana, que eran devotos muy excelsos y avanzados, predicadores autorizados del Śrīmad-Bhāgavatam. Fueron glorificados por su gran devoción a Vāsudeva, la Suprema Personalidad de Dios. Eran, por lo tanto, muy excelsos. Para que la mente quede satisfecha por completo, yo [Śukadeva Gosvāmī] describiré más adelante, cuando comente la conversación entre Nārada y Vasudeva, las características de esos nueve devotos.

In addition to these sons were Kavi, Havi, Antarikṣa, Prabuddha, Pippalāyana, Āvirhotra, Drumila, Camasa and Karabhājana. These were all very exalted, advanced devotees and authorized preachers of Śrīmad-Bhāgavatam. These devotees were glorified due to their strong devotion to Vāsudeva, the Supreme Personality of Godhead. Therefore they were very exalted. To satisfy the mind perfectly, I [Śukadeva Gosvāmī] shall hereafter describe the characteristics of these nine devotees when I discuss the conversation between Nārada and Vasudeva.