Skip to main content

Text 16

Sloka 16

Texto

Verš

śrī-śuka uvāca
iti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ sadayam idam āha.
śrī-śuka uvāca
iti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ sadayam idam āha.

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; iti — así pues; nigadena — por medio de oraciones en prosa; abhiṣṭūyamānaḥ — siendo adorado; bhagavān — la Suprema Personalidad de Dios; animiṣa-ṛṣabhaḥ — el principal de todos los semidioses; varṣa-dhara — por el rey Nābhi, emperador de Bhārata-varṣa; abhivādita — adorado; abhivandita — se postraron a; caraṇaḥ — cuyos pies; sadayam — bondadosamente; idam — esto; āha — dijo.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; iti — takto; nigadena — modlitbami v próze; abhiṣṭūyamānaḥ — uctívaný; bhagavān — Nejvyšší Pán, Osobnost Božství; animiṣa-ṛṣabhaḥ — vůdce všech polobohů; varṣa-dhara — králem Nābhim, panovníkem Bhārata-varṣi; abhivādita — uctívaní; abhivandita — sklonění k; caraṇaḥ — Jehož nohy; sadayam — laskavě; idam — toto; āha — řekl.

Traducción

Překlad

Śrī Śukadeva Gosvāmī dijo: Los sacerdotes, a quienes había adorado el propio Mahārāja Nābhi, emperador de Bhārata-varṣa, ofrecieron oraciones en prosa [por lo general, se empleaba el verso], y se postraron a los pies de loto del Señor. El Señor de señores, el gobernante de los semidioses, Se sintió muy complacido con ellos, y les habló de la siguiente manera.

Śrī Śukadeva Gosvāmī pravil: Kněží, které uctíval dokonce i král Nābhi, panovník Bhārata-varṣi, přednesli modlitby v próze (obvykle měly formu poezie) a poklonili se u lotosových nohou Pána. Pán pánů, vládce polobohů, s nimi byl velmi spokojen a promluvil následujícími slovy.