Skip to main content

Text 11

Sloka 11

Texto

Verš

ye tv iha yathaivāmunā vihiṁsitā jantavaḥ paratra yama-yātanām upagataṁ ta eva ruravo bhūtvā tathā tam eva vihiṁsanti tasmād rauravam ity āhū rurur iti sarpād ati-krūra-sattvasyāpadeśaḥ.
ye tv iha yathaivāmunā vihiṁsitā jantavaḥ paratra yama-yātanām upagataṁ ta eva ruravo bhūtvā tathā tam eva vihiṁsanti tasmād rauravam ity āhū rurur iti sarpād ati-krūra-sattvasyāpadeśaḥ.

Palabra por palabra

Synonyma

ye — aquellas que; tu — pero; iha — en esta vida; yathā — tanto como; eva — ciertamente; amunā — por él; vihiṁsitāḥ — que fueron dañadas; jantavaḥ — las entidades vivientes; paratra — en la siguiente vida; yama-yātanām upagatam — expuesto a los sufrimientos que Yamarāja le impone; te — esas entidades vivientes; eva — en verdad; ruravaḥ — rurus (una especie animal envidiosa); bhūtvā — volviéndose; tathā — en la misma medida; tam — a él; eva — ciertamente; vihiṁsanti — hacen daño; tasmāt — debido a esto; rauravam — Raurava; iti — así; āhuḥ — grandes sabios dicen; ruruḥ — el animal conocido con el nombre de ruru; iti — así; sarpāt — que la serpiente; ati-krūra — mucho más cruel y envidioso; sattvasya — de la entidad; apadeśaḥ — el nombre.

ye — ti, kdo; tu — ale; iha — v tomto životě; yathā — tak jako; eva — jistě; amunā — jím; vihiṁsitāḥ — jimž bylo ublíženo; jantavaḥ — živé bytosti; paratra — v příštím životě; yama-yātanām upagatam — na pokyn Yamarāje vystavený útrpným podmínkám; te — ty živé bytosti; eva — vskutku; ruravaḥruruové (druh zlého zvířete); bhūtvā — stávají se; tathā — tolik; tam — jemu; eva — jistě; vihiṁsanti — ubližují; tasmāt — kvůli tomu; rauravam — Raurava; iti — takto; āhuḥ — učenci praví; ruruḥ — zvíře zvané ruru; iti — takto; sarpāt — než had; ati-krūra — mnohem krutější a podlejší; sattvasya — bytosti; apadeśaḥ — jméno.

Traducción

Překlad

A lo largo de su vida, la persona envidiosa comete actos de violencia contra muchas entidades vivientes. Por esa razón, después de morir, Yamarāja la lleva a un infierno en que las entidades vivientes a las que ella hizo daño se le aparecen en forma de animalesruru y le causan enormes dolores. Los grandes sabios dan a ese infierno el nombre de Raurava. Los rurus, que por lo común no se ven en este mundo, son más envidiosos que las serpientes.

Podlý člověk se v tomto životě dopouští násilných činů vůči mnoha živým bytostem. Živé bytosti, kterým ublížil, se proto po jeho smrti, kdy je Yamarājem odvlečen do pekla, objeví jako zvířata zvaná ruru, aby mu působila velmi krutou bolest. Učenci toto peklo nazývají Raurava. Ruru, jehož v tomto světě nelze spatřit, je podlejší než had.

Significado

Význam

Según Śrīdhara Svāmī, el ruru recibe también el nombre de bhāra-śṛṅga (ati-krūrasya bhāra-śṛṅgākhya-sattvasya apadeśaḥ saṁjñā). Esto lo confirma Śrīla Jīva Gosvāmī en su Sandarbha: ruru-śabdasya svayaṁ muninaiva ṭīkā-vidhānāl lokeṣv aprasiddha evāyaṁ jantu-viśeṣaḥ. Los rurus no son visibles en este mundo, pero su existencia viene confirmada en los śāstras.

Podle Śrīdhara Svāmīho je ruru také znám jako bhāra-śṛṅga (ati-krūrasya bhāra-śṛṅgākhya-sattvasya apadeśaḥ saṁjñā). Śrīla Jīva Gosvāmī to potvrzuje ve své Sandarbě: ruru-śabdasya svayaṁ muninaiva ṭīkā-vidhānāl lokeṣv aprasiddha evāyaṁ jantu-viśeṣaḥ. I když tedy zvířata ruru v tomto světě nevidíme, śāstry potvrzují jejich existenci.