Skip to main content

Text 5

Text 5

Texto

Text

tato ’dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṁ vihārājiram antarikṣaṁ yāvad vāyuḥ pravāti yāvan meghā upalabhyante.
tato ’dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṁ vihārājiram antarikṣaṁ yāvad vāyuḥ pravāti yāvan meghā upalabhyante.

Palabra por palabra

Synonyms

tataḥ adhastāt — por debajo de los planetas ocupados por los siddhas, cāraṇas y vidyādharas; yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām — de yakṣas, rākṣasas, piśācas, fantasmas y demás; vihāra-ajiram — el lugar en que complacen sus sentidos; antarikṣam — en el cielo o espacio exterior; yāvat — hasta donde; vāyuḥ — el viento; pravāti — sopla; yāvat — hasta donde; meghāḥ — las nubes; upalabhyante — se ven.

tataḥ adhastāt — beneath the planets occupied by the Siddhas, Cāraṇas and Vidyādharas; yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām — of Yakṣas, Rākṣasas, Piśācas, ghosts and so on; vihāra-ajiram — the place of sense gratification; antarikṣam — in the sky or outer space; yāvat — as far as; vāyuḥ — the wind; pravāti — blows; yāvat — as far as; meghāḥ — the clouds; upalabhyante — are seen.

Traducción

Translation

Por debajo de Vidyādhara-loka, Cāraṇaloka y Siddhaloka, en el espacio celestial denominado antarikṣa, se encuentran los lugares en que disfrutan los yakṣas, rākṣasas, piśācas, fantasmas y demás. Antarikṣa se extiende por toda la región en que sopla el viento y hay nubes flotando en el aire. Por encima de esa región ya no hay aire.

Beneath Vidyādhara-loka, Cāraṇaloka and Siddhaloka, in the sky called antarikṣa, are the places of enjoyment for the Yakṣas, Rākṣasas, Piśācas, ghosts and so on. Antarikṣa extends as far as the wind blows and the clouds float in the sky. Above this there is no more air.