Skip to main content

Text 5

Sloka 5

Texto

Verš

tato ’dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṁ vihārājiram antarikṣaṁ yāvad vāyuḥ pravāti yāvan meghā upalabhyante.
tato ’dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṁ vihārājiram antarikṣaṁ yāvad vāyuḥ pravāti yāvan meghā upalabhyante.

Palabra por palabra

Synonyma

tataḥ adhastāt — por debajo de los planetas ocupados por los siddhas, cāraṇas y vidyādharas; yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām — de yakṣas, rākṣasas, piśācas, fantasmas y demás; vihāra-ajiram — el lugar en que complacen sus sentidos; antarikṣam — en el cielo o espacio exterior; yāvat — hasta donde; vāyuḥ — el viento; pravāti — sopla; yāvat — hasta donde; meghāḥ — las nubes; upalabhyante — se ven.

tataḥ adhastāt — pod planetami obývanými Siddhy, Cāraṇy a Vidyādhary; yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānām — Yakṣů, Rākṣasů. Piśāců, duchů a podobně; vihāra-ajiram — místo smyslového požitku; antarikṣam — na nebi nebo v meziplanetárním prostoru; yāvat — kam až; vāyuḥ — vítr; pravāti — vane; yāvat — kam až; meghāḥ — oblaka; upalabhyante — je vidět.

Traducción

Překlad

Por debajo de Vidyādhara-loka, Cāraṇaloka y Siddhaloka, en el espacio celestial denominado antarikṣa, se encuentran los lugares en que disfrutan los yakṣas, rākṣasas, piśācas, fantasmas y demás. Antarikṣa se extiende por toda la región en que sopla el viento y hay nubes flotando en el aire. Por encima de esa región ya no hay aire.

Pod Vidyādhara-lokou, Cāraṇalokou a Siddhalokou — v nebi zvaném antarikṣa — jsou místa, kde se oddávají požitku Yakṣové, Rākṣasové, Piśācové, duchové a podobně. Antarikṣa dosahuje až tam, kam vane vítr a kam doletí oblaka. Nad ní již neexistuje vzduch.