Skip to main content

Text 6

Sloka 6

Texto

Verš

punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṁ śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūlaṁ ca dakṣiṇa-vāmayoḥ karṇayor maghādīny aṣṭa nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇa-pārśva-vaṅkriṣu prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset.
punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṁ śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūlaṁ ca dakṣiṇa-vāmayoḥ karṇayor maghādīny aṣṭa nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇa-pārśva-vaṅkriṣu prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset.

Palabra por palabra

Synonyma

punarvasu — la estrella llamada Punarvasu; puṣyau — y la estrella llamada Puṣyā; dakṣiṇa-vāmayoḥ — en el derecho e izquierdo; śroṇyoḥ — ijada; ārdrā — la estrella llamada Ārdrā; aśleṣe — la estrella llamada Aśleṣā; ca — también; dakṣiṇa-vāmayoḥ — en el derecho e izquierdo; paścimayoḥ — detrás; pādayoḥ — pies; abhijit-uttarāṣāḍhe — las estrellas llamadas Abhijit y Uttarāṣāḍhā; dakṣiṇa-vāmayoḥ — en la derecha e izquierda; nāsikayoḥ — fosas nasales; yathā-saṅkhyam — siguiendo el orden numérico; śravaṇa-pūrvāṣāḍhe — las estrellas llamadas Śravaṇā y Pūrvāṣāḍhā; dakṣiṇa-vāmayoḥ — en el derecho e izquierdo; locanayoḥ — ojos; dhaniṣṭhā mūlam ca — y las estrellas llamadas Dhaniṣṭhā y Mūlā; dakṣiṇa-vāmayoḥ — en el derecho e izquierdo; karṇayoḥ — oídos; maghā-ādīni — las estrellas como Maghā; aṣṭa nakṣatrāṇi — ocho estrellas; dakṣiṇa-āyanāni — que señalan el rumbo sur; vāma-pārśva — del lado izquierdo; vaṅkriṣu — en las costillas; yuñjīta — pueden situarse; tathā eva — de la misma manera; mṛga-śīrṣā-ādīni — como Mṛgaśīrṣā; udagayanāni — señalando el rumbo norte; dakṣiṇa-pārśva-vaṅkriṣu — en el lado derecho; prātilomyena — en orden inverso; prayuñjīta — pueden situarse; śatabhiṣā — Śatabhiṣā; jyeṣṭhe — Jyeṣṭhā; skandhayoḥ — en los dos hombros; dakṣiṇa-vāmayoḥ — derecho e izquierdo; nyaset — deben situarse.

punarvasu — souhvězdí jménem Punarvasu; puṣyau — a souhvězdí jménem Puṣyā; dakṣiṇa-vāmayoḥ — na pravém a levém; śroṇyoḥ — bedra; ārdrā — souhvězdí jménem Ārdrā; aśleṣe — souhvězdí jménem Aśleṣā; ca — také; dakṣiṇa-vāmayoḥ — na pravé a levé; paścimayoḥ — za; pādayoḥ — nohy; abhijit-uttarāṣāḍhe — souhvězdí Abhijit a Uttarāṣāḍhā; dakṣiṇa- vāmayoḥ — na pravé a levé; nāsikayoḥ — nosní dírky; yathā-saṅkhyam — podle pořadí; śravaṇa-pūrvāṣāḍhe — souhvězdí Śravaṇā a Pūrvāṣāḍhā; dakṣiṇa-vāmayoḥ — na pravém a levém; locanayoḥ — oči; dhaniṣṭhā mūlam ca — a souhvězdí Dhaniṣṭhā a Mūlā; dakṣiṇa-vāmayoḥ — na pravém a levém; karṇayoḥ — uši; maghā-ādīni — souhvězdí jako Maghā; aṣṭa nakṣatrāṇi — osm souhvězdí; dakṣiṇa-āyanāni — které označují jižní dráhu; vāma- pārśva — levé strany; vaṅkriṣu — na žebrech; yuñjīta — lze umístit; tathā eva — podobně; mṛga-śīrṣā-ādīni — jako Mṛgaśīrṣā; udagayanāni — označující severní dráhu; dakṣiṇa-pārśva-vaṅkriṣu — na pravé straně; prātilomyena — v opačném pořadí; prayuñjīta — lze umístit; śatabhiṣā — Śatabhiṣā; jyeṣṭhe — Jyeṣṭhā; skandhayoḥ — na dvou ramenech; dakṣiṇa-vāmayoḥ — pravé a levé; nyaset — je třeba umístit.

Traducción

Překlad

A la derecha y a la izquierda de donde estaría la cintura del Śiśumāra-cakra se encuentran las estrellas Punarvasu y Puṣyā. En sus pies derecho e izquierdo están Ārdrā y Aśleṣā, y en las ventanas derecha e izquierda de su nariz están Abhijit y Uttarāṣāḍhā; Śravaṇā y Pūrvāṣāḍhā están en sus ojos derecho e izquierdo, y Dhaniṣṭhā y Mūlā, en sus oídos derecho e izquierdo. Las ocho estrellas que señalan el rumbo sur, de maghā a anurādhā, están en las costillas izquierdas de su cuerpo, y las ocho estrellas que señalan el rumbo norte, de Mṛgaśīrṣā a Pūrvabhādra, están en las costillas del lado derecho. Śatabhiṣā y Jyeṣṭhā están en sus hombros derecho e izquierdo.

Na pravém a levém boku, v místě pomyslných beder Śiśumāra-cakry, jsou souhvězdí Punarvasu a Puṣyā. Ārdrā a Aśleṣā jsou na její pravé a levé noze, Abhijit a Uttarāṣāḍhā v místě pravé a levé nosní dírky, Śravaṇā a Pūrvaṣāḍhā na pravém a levém oku a Dhaniṣṭhā a Mūlā na pravém a levém uchu. Osm souhvězdí — počínaje Māghou a konče Anurādhou — které označují jižní dráhu, se nachází na žebrech na levé straně jejího těla. Osm souhvězdí — počínaje Mṛgaśīrṣou a konče Pūrvabhādrou — jež značí severní dráhu, je na žebrech na pravé straně. Śatabhiṣā a Jyeṣṭhā jsou na pravém a levém rameni.