Skip to main content

Text 5

Text 5

Texto

Text

yasya pucchāgre ’vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṁ saptarṣayaḥ; tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye; yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti; pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ.
yasya pucchāgre ’vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṁ saptarṣayaḥ; tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye; yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti; pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ.

Palabra por palabra

Synonyms

yasya — del cual; puccha-agre — al final de la cola; avākśirasaḥ — cuya cabeza está hacia abajo; kuṇḍalī-bhūta-dehasya — cuyo cuerpo, que está enroscado; dhruvaḥ — Mahārāja Dhruva en su planeta, la Estrella Polar; upakalpitaḥ — está situado; tasya — de ese; lāṅgūle — en la cola; prajāpatiḥ — llamado Prajāpati; agniḥ — Agni; indraḥ — Indra; dharmaḥ — Dharma; iti — así; puccha-mūle — en la raíz de la cola; dhātā vidhātā — los semidioses Dhātā y Vidhātā; ca — también; kaṭyām — en las ancas; sapta-ṛṣayaḥ — los siete sabios santos; tasya — de ese; dakṣiṇa-āvarta-kuṇḍalī-bhūta-śarīrasya — cuyo cuerpo es como una espiral vuelta hacia el lado derecho; yāni — que; udagayanāni — señalando el curso del norte; dakṣiṇa-pārśve — en el lado derecho; tu — pero; nakṣatrāṇi — constelaciones; upakalpayanti — están situadas; dakṣiṇa-āyanāni — las catorce estrellas, de Puṣyā a Uttarāṣāḍhā, que señalan el curso norte; tu — pero; savye — en el lado izquierdo; yathā — tal como; śiśumārasya — del delfín; kuṇḍalā-bhoga-sanniveśasya — cuyo cuerpo tiene el aspecto de una espiral; pārśvayoḥ — en los flancos; ubhayoḥ — ambos; api — ciertamente; avayavāḥ — los miembros; samasaṅkhyāḥ — de igual número (catorce); bhavanti — son; pṛṣṭhe — en el lomo; tu — por supuesto; ajavīthī — las primeras tres estrellas que señalan el rumbo sur (Mūlā, Pūrvaṣāḍhā y Uttarāṣāḍhā); ākāśa-gaṅgā — el Ganges del cielo (la Vía Láctea); ca — también; udarataḥ — en el abdomen.

yasya — of which; puccha-agre — at the end of the tail; avākśirasaḥ — whose head is downward; kuṇḍalī-bhūta-dehasya — whose body, which is coiled; dhruvaḥ — Mahārāja Dhruva on his planet, the polestar; upakalpitaḥ — is situated; tasya — of that; lāṅgūle — on the tail; prajāpatiḥ — of the name Prajāpati; agniḥ — Agni; indraḥ — Indra; dharmaḥ — Dharma; iti — thus; puccha-mūle — at the base of the tail; dhātā vidhātā — the demigods known as Dhātā and Vidhātā; ca — also; kaṭyām — on the hip; sapta-ṛṣayaḥ — the seven saintly sages; tasya — of that; dakṣiṇa-āvarta-kuṇḍalī-bhūta-śarīrasya — whose body is like a coil turning toward the right side; yāni — which; udagayanāni — marking the northern courses; dakṣiṇa-pārśve — on the right side; tu — but; nakṣatrāṇi — constellations; upakalpayanti — are situated; dakṣiṇa-āyanāni — the fourteen stars, from Puṣyā to Uttarāṣāḍhā, marking the northern course; tu — but; savye — on the left side; yathā — just like; śiśumārasya — of the dolphin; kuṇḍalā-bhoga-sanniveśasya — whose body appears like a coil; pārśvayoḥ — on the sides; ubhayoḥ — both; api — certainly; avayavāḥ — the limbs; samasaṅkhyāḥ — of equal number (fourteen); bhavanti — are; pṛṣṭhe — on the back; tu — of course; ajavīthī — the first three stars marking the southern route (Mūlā, Pūrvaṣāḍhā and Uttarāṣāḍhā); ākāśa-gaṅgā — the Ganges in the sky (the Milky Way); ca — also; udarataḥ — on the abdomen.

Traducción

Translation

Esa forma de śiśumāra tiene la cabeza hacia abajo y el cuerpo enroscado sobre sí mismo. En el extremo de su cola está el planeta de Dhruva, en la cola propiamente dicha están los planetas de los semidioses Prajāpati, Agni, Indra y Dharma, y en su raíz, los planetas de los semidioses Dhātā y Vidhātā. En el lugar que ocuparían las ancas están los siete sabios santos, como Vasiṣṭha y Aṅgirā. El cuerpo enroscado del Śiśumāra-cakra se vuelve hacia el lado derecho, donde se encuentran las veintiocho constelaciones que van desde Abhijit hasta Punarvasu. En su lado izquierdo están las catorce estrellas que van de Puṣyā a Uttarāṣāḍhā. De ese modo, su cuerpo está equilibrado, ya que en sus dos flancos hay el mismo número de estrellas. En el lomo del śiśumāra se encuentra el grupo de estrellas denominadas Ajavīthī, y en su abdomen, el Ganges que fluye por el cielo [la Vía Láctea].

This form of the śiśumāra has its head downward and its body coiled. On the end of its tail is the planet of Dhruva, on the body of its tail are the planets of the demigods Prajāpati, Agni, Indra and Dharma, and at the base of its tail are the planets of the demigods Dhātā and Vidhātā. Where the hips might be on the śiśumāra are the seven saintly sages like Vasiṣṭha and Aṅgirā. The coiled body of the Śiśumāra-cakra turns toward its right side, on which the fourteen constellations from Abhijit to Punarvasu are located. On its left side are the fourteen stars from Puṣyā to Uttarāṣāḍhā. Thus its body is balanced because its sides are occupied by an equal number of stars. On the back of the śiśumāra is the group of stars known as Ajavīthī, and on its abdomen is the Ganges that flows in the sky [the Milky Way].