Skip to main content

Text 5

Sloka 5

Texto

Verš

yasya pucchāgre ’vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṁ saptarṣayaḥ; tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye; yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti; pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ.
yasya pucchāgre ’vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṁ saptarṣayaḥ; tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye; yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti; pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ.

Palabra por palabra

Synonyma

yasya — del cual; puccha-agre — al final de la cola; avākśirasaḥ — cuya cabeza está hacia abajo; kuṇḍalī-bhūta-dehasya — cuyo cuerpo, que está enroscado; dhruvaḥ — Mahārāja Dhruva en su planeta, la Estrella Polar; upakalpitaḥ — está situado; tasya — de ese; lāṅgūle — en la cola; prajāpatiḥ — llamado Prajāpati; agniḥ — Agni; indraḥ — Indra; dharmaḥ — Dharma; iti — así; puccha-mūle — en la raíz de la cola; dhātā vidhātā — los semidioses Dhātā y Vidhātā; ca — también; kaṭyām — en las ancas; sapta-ṛṣayaḥ — los siete sabios santos; tasya — de ese; dakṣiṇa-āvarta-kuṇḍalī-bhūta-śarīrasya — cuyo cuerpo es como una espiral vuelta hacia el lado derecho; yāni — que; udagayanāni — señalando el curso del norte; dakṣiṇa-pārśve — en el lado derecho; tu — pero; nakṣatrāṇi — constelaciones; upakalpayanti — están situadas; dakṣiṇa-āyanāni — las catorce estrellas, de Puṣyā a Uttarāṣāḍhā, que señalan el curso norte; tu — pero; savye — en el lado izquierdo; yathā — tal como; śiśumārasya — del delfín; kuṇḍalā-bhoga-sanniveśasya — cuyo cuerpo tiene el aspecto de una espiral; pārśvayoḥ — en los flancos; ubhayoḥ — ambos; api — ciertamente; avayavāḥ — los miembros; samasaṅkhyāḥ — de igual número (catorce); bhavanti — son; pṛṣṭhe — en el lomo; tu — por supuesto; ajavīthī — las primeras tres estrellas que señalan el rumbo sur (Mūlā, Pūrvaṣāḍhā y Uttarāṣāḍhā); ākāśa-gaṅgā — el Ganges del cielo (la Vía Láctea); ca — también; udarataḥ — en el abdomen.

yasya — které; puccha-agre — na konci ocasu; avākśirasaḥ — jejíž hlava směřuje dolů; kuṇḍalī-bhūta-dehasya — jejíž stočené tělo; dhruvaḥ — Mahārāja Dhruva na své planetě Polárce; upakalpitaḥ — je; tasya — té; lāṅgūle — na ocasu; prajāpatiḥ — jménem Prajāpati; agniḥ — Agni; indraḥ — Indra; dharmaḥ — Dharma; iti — takto; puccha-mūle — u kořene ocasu; dhātā vidhātā — polobozi Dhātā a Vidhātā; ca — také; kaṭyām — na boku; sapta-ṛṣayaḥ — sedm svatých mudrců; tasya — té; dakṣiṇa-āvarta-kuṇḍalī-bhūta-śarīrasya — jejíž tělo se podobá pravotočivé spirále; yāni — které; udagayanāni — označuje severní dráhy; dakṣiṇa-pārśve — napravo; tu — ale; nakṣatrāṇi — souhvězdí; upakalpayanti — jsou umístěna; dakṣiṇa-āyanāni — čtrnáct souhvězdí, od Puṣyi po Uttarāṣāḍhu, označujících severní dráhu; tu — ale; savye — nalevo; yathā — tak jako; śiśumārasya — delfína; kuṇḍalā-bhoga-sanniveśasya — jehož tělo vypadá jako spirála; pārśvayoḥ — na stranách; ubhayoḥ — obou; api — jistě; avayavāḥ — údy; samasaṅkhyāḥ — stejného počtu (čtrnácti); bhavanti — jsou; pṛṣṭhe — na zádech; tu — ovšem; ajavīthī — první tři souhvězdí označující jižní dráhu (Mūlā, Pūrvaṣāḍhā a Uttarāṣāḍhā); ākāśa-gaṅgā — Ganga na obloze (Mléčná dráha); ca — také; udarataḥ — na břiše.

Traducción

Překlad

Esa forma de śiśumāra tiene la cabeza hacia abajo y el cuerpo enroscado sobre sí mismo. En el extremo de su cola está el planeta de Dhruva, en la cola propiamente dicha están los planetas de los semidioses Prajāpati, Agni, Indra y Dharma, y en su raíz, los planetas de los semidioses Dhātā y Vidhātā. En el lugar que ocuparían las ancas están los siete sabios santos, como Vasiṣṭha y Aṅgirā. El cuerpo enroscado del Śiśumāra-cakra se vuelve hacia el lado derecho, donde se encuentran las veintiocho constelaciones que van desde Abhijit hasta Punarvasu. En su lado izquierdo están las catorce estrellas que van de Puṣyā a Uttarāṣāḍhā. De ese modo, su cuerpo está equilibrado, ya que en sus dos flancos hay el mismo número de estrellas. En el lomo del śiśumāra se encuentra el grupo de estrellas denominadas Ajavīthī, y en su abdomen, el Ganges que fluye por el cielo [la Vía Láctea].

Tato podoba śiśumāry směřuje hlavou dolů a její tělo je stočené. Na konci jejího ocasu je Dhruvova planeta, dále se na ocasu nacházejí planety polobohů Prajāpatiho, Agniho, Indry a Dharmy a u kořene ocasu jsou planety polobohů Dhāty a Vidhāty. V místě, kde by śiśumāra mohla mít boky, žije sedm světců, jako je Vasiṣṭha a Aṅgirā. Spirálovitě točené tělo Śiśumāra-cakry se stáčí ke své pravé straně, kde se nachází čtrnáct souhvězdí, z nichž první se nazývá Abhijit a poslední Punarvasu. Na levém boku śiśumāry je čtrnáct souhvězdí, počínaje Puṣyou a konče Uttarāṣāḍhou. Tak je tělo śiśumāry v rovnováze, protože má po obou stranách stejné množství souhvězdí. Na jejích zádech je skupina souhvězdí jménem Ajavīthī a na břiše Ganga, která teče po obloze (Mléčná dráha).