Skip to main content

Text 1

Text 1

Texto

Text

śrī-śuka uvāca
atha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṁ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṁ dakṣiṇataḥ kriyamāṇa idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva upavarṇitaḥ.
śrī-śuka uvāca
atha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṁ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṁ dakṣiṇataḥ kriyamāṇa idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva upavarṇitaḥ.

Palabra por palabra

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; atha — thereupon; tasmāt — the sphere of the seven stars; parataḥ — beyond that; trayodaśa-lakṣa-yojana-antarataḥ — another 1,300,000 yojanas; yat — which; tat — that; viṣṇoḥ paramam padam — the supreme abode of Lord Viṣṇu, or the lotus feet of Lord Viṣṇu; abhivadanti — the Ṛg Veda mantras praise; yatra — on which; ha — indeed; mahā-bhāgavataḥ — the great devotee; dhruvaḥ — Mahārāja Dhruva; auttānapādiḥ — the son of Mahārāja Uttānapāda; agninā — by the fire-god; indreṇa — by the heavenly King, Indra; prajāpatinā — by the Prajāpati; kaśyapena — by Kaśyapa; dharmeṇa — by Dharmarāja; ca — also; samakāla-yugbhiḥ — who are engaged at the time; sa-bahu-mānam — always respectfully; dakṣiṇataḥ — on the right side; kriyamāṇaḥ — being circumambulated; idānīm — now; api — even; kalpa-jīvinām — of the living entities who exist at the end of the creation; ājīvyaḥ — the source of life; upāste — remains; tasya — his; iha — here; anubhāvaḥ — greatness in discharging devotional service; upavarṇitaḥ — already described (in the Fourth Canto of Śrīmad-Bhāgavatam).

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; atha — thereupon; tasmāt — the sphere of the seven stars; parataḥ — beyond that; trayodaśa-lakṣa-yojana-antarataḥ — another 1,300,000 yojanas; yat — which; tat — that; viṣṇoḥ paramam padam — the supreme abode of Lord Viṣṇu, or the lotus feet of Lord Viṣṇu; abhivadanti — the Ṛg Veda mantras praise; yatra — on which; ha — indeed; mahā-bhāgavataḥ — the great devotee; dhruvaḥ — Mahārāja Dhruva; auttānapādiḥ — the son of Mahārāja Uttānapāda; agninā — by the fire-god; indreṇa — by the heavenly King, Indra; prajāpatinā — by the Prajāpati; kaśyapena — by Kaśyapa; dharmeṇa — by Dharmarāja; ca — also; samakāla-yugbhiḥ — who are engaged at the time; sa-bahu-mānam — always respectfully; dakṣiṇataḥ — on the right side; kriyamāṇaḥ — being circumambulated; idānīm — now; api — even; kalpa-jīvinām — of the living entities who exist at the end of the creation; ājīvyaḥ — the source of life; upāste — remains; tasya — his; iha — here; anubhāvaḥ — greatness in discharging devotional service; upavarṇitaḥ — already described (in the Fourth Canto of Śrīmad-Bhāgavatam).

Traducción

Translation

Śukadeva Gosvāmī continuó: Mi querido rey, a 1 300 000 yojanas [16 770 000 kilómetros] por encima de los planetas de los siete sabios se encuentra el lugar que los sabios eruditos describen como la morada del Señor Viṣṇu. En él tiene aún hoy su residencia el hijo de Mahārāja Uttānapāda, el gran devoto Mahārāja Dhruva, fuente de vida para todas las entidades vivientes hasta el final de la creación. Agni, Indra, Prajāpati, Kaśyapa y Dharma se reúnen allí para ofrecerle honores y reverencias respetuosas; presentándole siempre el lado derecho, dan vueltas alrededor de él. De las gloriosas actividades de Mahārāja Dhruva te he hablado ya [en el Cuarto Canto del Śrīmad-Bhāgavatam].

Śukadeva Gosvāmī continued: My dear King, 1,300,000 yojanas [10,400,000 miles] above the planets of the seven sages is the place that learned scholars describe as the abode of Lord Viṣṇu. There the son of Mahārāja Uttānapāda, the great devotee Mahārāja Dhruva, still resides as the life source of all the living entities who live until the end of the creation. Agni, Indra, Prajāpati, Kaśyapa and Dharma all assemble there to offer him honor and respectful obeisances. They circumambulate him with their right sides toward him. I have already described the glorious activities of Mahārāja Dhruva [in the Fourth Canto of Śrīmad-Bhāgavatam].