Skip to main content

Text 1

Sloka 1

Texto

Verš

śrī-śuka uvāca
atha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṁ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṁ dakṣiṇataḥ kriyamāṇa idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva upavarṇitaḥ.
śrī-śuka uvāca
atha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṁ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṁ dakṣiṇataḥ kriyamāṇa idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva upavarṇitaḥ.

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; atha — thereupon; tasmāt — the sphere of the seven stars; parataḥ — beyond that; trayodaśa-lakṣa-yojana-antarataḥ — another 1,300,000 yojanas; yat — which; tat — that; viṣṇoḥ paramam padam — the supreme abode of Lord Viṣṇu, or the lotus feet of Lord Viṣṇu; abhivadanti — the Ṛg Veda mantras praise; yatra — on which; ha — indeed; mahā-bhāgavataḥ — the great devotee; dhruvaḥ — Mahārāja Dhruva; auttānapādiḥ — the son of Mahārāja Uttānapāda; agninā — by the fire-god; indreṇa — by the heavenly King, Indra; prajāpatinā — by the Prajāpati; kaśyapena — by Kaśyapa; dharmeṇa — by Dharmarāja; ca — also; samakāla-yugbhiḥ — who are engaged at the time; sa-bahu-mānam — always respectfully; dakṣiṇataḥ — on the right side; kriyamāṇaḥ — being circumambulated; idānīm — now; api — even; kalpa-jīvinām — of the living entities who exist at the end of the creation; ājīvyaḥ — the source of life; upāste — remains; tasya — his; iha — here; anubhāvaḥ — greatness in discharging devotional service; upavarṇitaḥ — already described (in the Fourth Canto of Śrīmad-Bhāgavatam).

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; atha — nato; tasmāt — sféra sedmi hvězd; parataḥ — nad ní; trayodaśa-lakṣa-yojana-antarataḥ — dalších 1 300 000 yojanů; yat — které; tat — to; viṣṇoḥ paramam padam — svrchované sídlo Pána Viṣṇua neboli lotosové nohy Pána Viṣṇua; abhivadanti — oslavují mantry Ṛg Vedy; yatra — v němž; ha — vskutku; mahā-bhāgavataḥ — velký oddaný; dhruvaḥ — Mahārāja Dhruva; auttānapādiḥ — syn Mahārāje Uttānapādy; agninā — bohem ohně; indreṇa — nebeským králem, Indrou; prajāpatinā — Prajāpatim; kaśyapena — Kaśyapou; dharmeṇa — Dharmarājem; ca — také; samakāla-yugbhiḥ — kteří jsou současně zaměstnáni; sa-bahu-mānam — vždy uctivě; dakṣiṇataḥ — na pravé straně; kriyamāṇaḥ — obcházený; idānīm — nyní; api — dokonce; kalpa-jīvinām — živých bytostí, které existují na konci stvoření; ājīvyaḥ — zdroj života; upāste — zůstává; tasya — jeho; iha — zde; anubhāvaḥ — velikost ve vykonávání oddané služby; upavarṇitaḥ — již popsaný (ve čtvrtém zpěvu Śrīmad-Bhāgavatamu).

Traducción

Překlad

Śukadeva Gosvāmī continuó: Mi querido rey, a 1 300 000 yojanas [16 770 000 kilómetros] por encima de los planetas de los siete sabios se encuentra el lugar que los sabios eruditos describen como la morada del Señor Viṣṇu. En él tiene aún hoy su residencia el hijo de Mahārāja Uttānapāda, el gran devoto Mahārāja Dhruva, fuente de vida para todas las entidades vivientes hasta el final de la creación. Agni, Indra, Prajāpati, Kaśyapa y Dharma se reúnen allí para ofrecerle honores y reverencias respetuosas; presentándole siempre el lado derecho, dan vueltas alrededor de él. De las gloriosas actividades de Mahārāja Dhruva te he hablado ya [en el Cuarto Canto del Śrīmad-Bhāgavatam].

Śukadeva Gosvāmī pokračoval: Můj drahý králi, 1 300 000 yojanů (16 640 000 kilometrů) nad planetami sedmi mudrců je místo, které učenci označují za sídlo Pána Viṣṇua. Velký oddaný Mahārāja Dhruva, syn Mahārāje Uttānapādy, tam dodnes sídlí jako zdroj života všech živých bytostí, které žijí až do konce stvoření. Agni, Indra, Prajāpati, Kaśyapa a Dharma se tam scházejí, aby mu projevili úctu a složili hluboké poklony. Obcházejí ho, otočeni k němu pravým bokem. Slavné činnosti Mahārāje Dhruvy jsem již popsal (ve čtvrtém zpěvu Śrīmad-Bhāgavatamu).