Skip to main content

Text 17

Text 17

Texto

Text

tathā vālikhilyā ṛṣayo ’ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṁ sūkta-vākāya niyuktāḥ saṁstuvanti.
tathā vālikhilyā ṛṣayo ’ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṁ sūkta-vākāya niyuktāḥ saṁstuvanti.

Palabra por palabra

Synonyms

tathā — allí; vālikhilyāḥ — los vālikhilyas; ṛṣayaḥ — grandes sabios; aṅguṣṭha-parva-mātrāḥ — que tienen el tamaño de un pulgar; ṣaṣṭi-sahasrāṇi — sesenta mil; purataḥ — delante; sūryam — al dios del Sol; su-ukta-vākāya — para hablar con elocuencia; niyuktāḥ — ocupados; saṁstuvanti — ofrecen oraciones.

tathā — there; vālikhilyāḥ — Vālikhilyas; ṛṣayaḥ — great sages; aṅguṣṭha-parva-mātrāḥ — whose size is that of a thumb; ṣaṣṭi-sahasrāṇi — sixty thousand; purataḥ — in front; sūryam — the sun-god; su-ukta-vākāya — for speaking eloquently; niyuktāḥ — engaged; saṁstuvanti — offer prayers.

Traducción

Translation

Ante el dios del Sol están los sesenta mil vālikhilyas, personas santas del tamaño de un pulgar que glorifican al dios del Sol con elocuentes oraciones.

There are sixty thousand saintly persons named Vālikhilyas, each the size of a thumb, who are located in front of the sun-god and who offer him eloquent prayers of glorification.