Skip to main content

Text 9

Text 9

Texto

Text

tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti.
tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti.

Palabra por palabra

Synonyms

tat-dvīpa-adhipatiḥ — el soberano de esa isla; priyavrata-ātmajaḥ — el hijo de Mahārajā Priyavrata; yajña-bāhuḥ — llamado Yajñabāhu; sva-sutebhyaḥ — a sus hijos; saptabhyaḥ — en número de siete; tat-nāmāni — con nombres correspondientes a los suyos; sapta-varṣāṇi — siete regiones; vyabhajat — dividió; surocanam — Surocana; saumanasyam — Saumanasya; ramaṇakam — Ramaṇaka; deva-varṣam — Deva-varṣa; pāribhadram — Pāribhadra; āpyāyanam — Āpyāyana; avijñātam — Avijñāta; iti — así.

tat-dvīpa-adhipatiḥ — the master of that island; priyavrata-ātmajaḥ — the son of Mahārāja Priyavrata; yajña-bāhuḥ — named Yajñabāhu; sva-sutebhyaḥ — unto his sons; saptabhyaḥ — seven in number; tat-nāmāni — having names according to their names; sapta-varṣāṇi — seven tracts of land; vyabhajat — divided; surocanam — Surocana; saumanasyam — Saumanasya; ramaṇakam — Ramaṇaka; deva-varṣam — Deva-varṣa; pāribhadram — Pāribhadra; āpyāyanam — Āpyāyana; avijñātam — Avijñāta; iti — thus.

Traducción

Translation

El soberano de Śālmalīdvīpa, Yajñabāhu, el hijo de Mahārāja Priyavrata, dividió la isla en siete regiones, que entregó a sus siete hijos. Cada una de ellas lleva el nombre de uno de los hijos: Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana y Avijñāta.

The son of Mahārāja Priyavrata named Yajñabāhu, the master of Sālmalīdvīpa, divided the island into seven tracts of land, which he gave to his seven sons. The names of those divisions, which correspond to the names of the sons, are Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana and Avijñāta.