Skip to main content

Text 38

Text 38

Texto

Text

etāvāḻ loka-vinyāso māna-lakṣaṇa-saṁsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo ’yaṁ lokālokācalaḥ.
etāvāḻ loka-vinyāso māna-lakṣaṇa-saṁsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo ’yaṁ lokālokācalaḥ.

Palabra por palabra

Synonyms

etāvān — todo esto; loka-vinyāsaḥ — la posición de los distintos planetas; māna — con medidas; lakṣaṇa — características; saṁsthābhiḥ — y con sus respectivas posiciones; vicintitaḥ — establecidas mediante cálculos científicos; kavibhiḥ — por sabios eruditos; saḥ — esa; tu — pero; pañcāśat-koṭi — 500 000 000 yojanas; gaṇitasya — que se mide en; bhū-golasya — del sistema planetario Bhūgolaka; turīya-bhāgaḥ — un cuarto; ayam — este; lokāloka-acalaḥ — la montaña Lokāloka.

etāvān — this much; loka-vinyāsaḥ — the placing of the different planets; māna — with measurements; lakṣaṇa — symptoms; saṁsthābhiḥ — as well as with their different situations; vicintitaḥ — established by scientific calculations; kavibhiḥ — by learned scholars; saḥ — that; tu — but; pañcāśat-koṭi — 500,000,000 yojanas; gaṇitasya — which is measured at; bhū-golasya — of the planetary system known as Bhūgolaka; turīya-bhāgaḥ — one fourth; ayam — this; lokāloka-acalaḥ — the mountain known as Lokāloka.

Traducción

Translation

Sabios eruditos libres del error, la ilusión y la tendencia a engañar, han descrito de este modo los sistemas planetarios, indicando sus respectivas características, medidas y posición. Después de mucha reflexión, su conclusión ha sido que la distancia entre Sumeru y la montaña Lokāloka es un cuarto del diámetro del universo, o, en otras palabras, 125 000 000 yojanas [mil seiscientos millones de kilómetros].

Learned scholars who are free from mistakes, illusions and propensities to cheat have thus described the planetary systems and their particular symptoms, measurements and locations. With great deliberation, they have established the truth that the distance between Sumeru and the mountain known as Lokāloka is one fourth of the diameter of the universe — or, in other words, 125,000,000 yojanas [1 billion miles].

Significado

Purport

Śrīla Viśvanātha Cakravartī Ṭhākura ha facilitado informaciones astronómicas precisas acerca de la posición de la montaña Lokāloka, los movimientos del globo solar, y la distancia entre el Sol y la circunferencia del universo. Sin embargo, es díficil traducir al inglés los términos técnicos que se emplean en los cálculos astronómicos del Jyotir Veda. Así pues, para satisfacer al lector, incluiremos la cita sánscrita exacta de Śrīla Viśvanātha Cakravartī Ṭhākura, en la que se registran cálculos exactos al respecto de las características del universo.

Śrīla Viśvanātha Cakravartī Ṭhākura has given accurate astronomical information about the location of Lokāloka Mountain, the movements of the sun globe and the distance between the sun and the circumference of the universe. However, the technical terms used in the astronomical calculations given by the Jyotir Veda are difficult to translate into English. Therefore to satisfy the reader, we may include the exact Sanskrit statement given by Śrīla Viśvanātha Cakravartī Ṭhākura, which records exact calculations regarding universal affairs.

sa tu lokālokas tu bhū-golakasya bhū-sambandhāṇḍa-golakasyety arthaḥ; sūryasy eva bhuvo ’py aṇḍa-golakayor madhya-vartitvāt kha-golam iva bhū-golam api pañcāśat-koṭi-yojana-pramāṇaṁ tasya turīya-bhāgaḥ sārdha-dvādaśa-koṭi-yojana-vistārocchrāya ity arthaḥ bhūs tu catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā jñeyā; yathā meru-madhyān mānasottara-madhya-paryantaṁ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇam; mānasottara-madhyāt svādūdaka-samudra-paryantaṁ ṣaṇ-ṇavati-lakṣa-yojana-pramāṇaṁ tataḥ kāñcanī-bhūmiḥ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇā evam ekato meru-lokālokayor antarālam ekādaśa-śal-lakṣādhika-catuṣ-koṭi-parimitam anyato ’pi tathatyeto lokālokāl loka-paryantaṁ sthānaṁ dvāviṁśati-lakṣottarāṣṭa-koṭi-parimitaṁ lokālokād bahir apy ekataḥ etāvad eva anyato ’py etāvad eva yad vakṣyate, yo ’ntar-vistāra etena hy aloka-parimāṇaṁ ca vyākhyātaṁ yad-bahir lokālokācalād ity ekato lokālokaḥ sārdha-dvādaśa-koṭi-yojana-parimāṇaḥ anyato ’pi sa tathety evaṁ catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā bhūḥ sābdhi-dvīpa-parvatā jñeyā; ata evāṇḍa-golakāt sarvato dikṣu sapta-daśa-lakṣa-yojanāvakāśe vartamāne sati pṛthivyāḥ śeṣa-nāgena dhāraṇaṁ dig-gajaiś ca niścalī-karaṇaṁ sārthakaṁ bhaved anyathā tu vyākhyāntare pañcāśat-koṭi-pramāṇatvād aṇḍa-golaka-lagnatve tat tat sarvam akiñcit-karaṁ syāt cākṣuṣe manvantare cākasmāt majjanaṁ śrī-varāha-devenotthāpanaṁ ca durghaṭaṁ syād ity adikaṁ vivecanīyam.

sa tu lokālokas tu bhū-golakasya bhū-sambandhāṇḍa-golakasyety arthaḥ; sūryasy eva bhuvo ’py aṇḍa-golakayor madhya-vartitvāt kha-golam iva bhū-golam api pañcāśat-koṭi-yojana-pramāṇaṁ tasya turīya-bhāgaḥ sārdha-dvādaśa-koṭi-yojana-vistārocchrāya ity arthaḥ bhūs tu catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā jñeyā; yathā meru-madhyān mānasottara-madhya-paryantaṁ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇam; mānasottara-madhyāt svādūdaka-samudra-paryantaṁ ṣaṇ-ṇavati-lakṣa-yojana-pramāṇaṁ tataḥ kāñcanī-bhūmiḥ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇā evam ekato meru-lokālokayor antarālam ekādaśa-śal-lakṣādhika-catuṣ-koṭi-parimitam anyato ’pi tathatyeto lokālokāl loka-paryantaṁ sthānaṁ dvāviṁśati-lakṣottarāṣṭa-koṭi-parimitaṁ lokālokād bahir apy ekataḥ etāvad eva anyato ’py etāvad eva yad vakṣyate, yo ’ntar-vistāra etena hy aloka-parimāṇaṁ ca vyākhyātaṁ yad-bahir lokālokācalād ity ekato lokālokaḥ sārdha-dvādaśa-koṭi-yojana-parimāṇaḥ anyato ’pi sa tathety evaṁ catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā bhūḥ sābdhi-dvīpa-parvatā jñeyā; ata evāṇḍa-golakāt sarvato dikṣu sapta-daśa-lakṣa-yojanāvakāśe vartamāne sati pṛthivyāḥ śeṣa-nāgena dhāraṇaṁ dig-gajaiś ca niścalī-karaṇaṁ sārthakaṁ bhaved anyathā tu vyākhyāntare pañcāśat-koṭi-pramāṇatvād aṇḍa-golaka-lagnatve tat tat sarvam akiñcit-karaṁ syāt cākṣuṣe manvantare cākasmāt majjanaṁ śrī-varāha-devenotthāpanaṁ ca durghaṭaṁ syād ity adikaṁ vivecanīyam.