Skip to main content

Text 38

Sloka 38

Texto

Verš

etāvāḻ loka-vinyāso māna-lakṣaṇa-saṁsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo ’yaṁ lokālokācalaḥ.
etāvāḻ loka-vinyāso māna-lakṣaṇa-saṁsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo ’yaṁ lokālokācalaḥ.

Palabra por palabra

Synonyma

etāvān — todo esto; loka-vinyāsaḥ — la posición de los distintos planetas; māna — con medidas; lakṣaṇa — características; saṁsthābhiḥ — y con sus respectivas posiciones; vicintitaḥ — establecidas mediante cálculos científicos; kavibhiḥ — por sabios eruditos; saḥ — esa; tu — pero; pañcāśat-koṭi — 500 000 000 yojanas; gaṇitasya — que se mide en; bhū-golasya — del sistema planetario Bhūgolaka; turīya-bhāgaḥ — un cuarto; ayam — este; lokāloka-acalaḥ — la montaña Lokāloka.

etāvān — tolik; loka-vinyāsaḥ — umístění různých planet; māna — s rozměry; lakṣaṇa — příznaky; saṁsthābhiḥ — také s jejich různými polohami; vicintitaḥ — stanovené vědeckými výpočty; kavibhiḥ — učenci; saḥ — to; tu — ale; pañcāśat-koṭi — 500 000 000 yojanů; gaṇitasya — což je měřeno v; bhū-golasya — planetární soustavy známé jako Bhūgolaka; turīya-bhāgaḥ — jedna čtvrtina; ayam — to; lokāloka-acalaḥ — hora zvaná Lokāloka.

Traducción

Překlad

Sabios eruditos libres del error, la ilusión y la tendencia a engañar, han descrito de este modo los sistemas planetarios, indicando sus respectivas características, medidas y posición. Después de mucha reflexión, su conclusión ha sido que la distancia entre Sumeru y la montaña Lokāloka es un cuarto del diámetro del universo, o, en otras palabras, 125 000 000 yojanas [mil seiscientos millones de kilómetros].

Učenci, kteří jsou prosti chyb, iluze a sklonu podvádět, tímto způsobem popisují planetární soustavy, jejich jednotlivé znaky, rozměry a umístění. Po pečlivé úvaze stanovili jako fakt, že vzdálenost mezi Sumeru a horou Lokāloka se rovná jedné čtvrtině průměru vesmíru, tedy 125 000 000 yojanům (1,6 miliardy kilometrů).

Significado

Význam

Śrīla Viśvanātha Cakravartī Ṭhākura ha facilitado informaciones astronómicas precisas acerca de la posición de la montaña Lokāloka, los movimientos del globo solar, y la distancia entre el Sol y la circunferencia del universo. Sin embargo, es díficil traducir al inglés los términos técnicos que se emplean en los cálculos astronómicos del Jyotir Veda. Así pues, para satisfacer al lector, incluiremos la cita sánscrita exacta de Śrīla Viśvanātha Cakravartī Ṭhākura, en la que se registran cálculos exactos al respecto de las características del universo.

Śrīla Viśvanātha Cakravartī Ṭhākura podal přesné astronomické informace o umístění hory Lokāloky, pohybech Slunce a vzdálenosti mezi Sluncem a obvodem vesmíru. Odborné názvy používané při astronomických výpočtech uváděných ve Jyotir Vedě je však těžké přeložit. Pro uspokojení čtenáře tedy můžeme uvést znění sanskrtského komentáře od Śrīly Viśvanātha Cakravartīho Ṭhākura, který zaznamenává přesné výpočty týkající se údajů o vesmíru:

sa tu lokālokas tu bhū-golakasya bhū-sambandhāṇḍa-golakasyety arthaḥ; sūryasy eva bhuvo ’py aṇḍa-golakayor madhya-vartitvāt kha-golam iva bhū-golam api pañcāśat-koṭi-yojana-pramāṇaṁ tasya turīya-bhāgaḥ sārdha-dvādaśa-koṭi-yojana-vistārocchrāya ity arthaḥ bhūs tu catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā jñeyā; yathā meru-madhyān mānasottara-madhya-paryantaṁ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇam; mānasottara-madhyāt svādūdaka-samudra-paryantaṁ ṣaṇ-ṇavati-lakṣa-yojana-pramāṇaṁ tataḥ kāñcanī-bhūmiḥ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇā evam ekato meru-lokālokayor antarālam ekādaśa-śal-lakṣādhika-catuṣ-koṭi-parimitam anyato ’pi tathatyeto lokālokāl loka-paryantaṁ sthānaṁ dvāviṁśati-lakṣottarāṣṭa-koṭi-parimitaṁ lokālokād bahir apy ekataḥ etāvad eva anyato ’py etāvad eva yad vakṣyate, yo ’ntar-vistāra etena hy aloka-parimāṇaṁ ca vyākhyātaṁ yad-bahir lokālokācalād ity ekato lokālokaḥ sārdha-dvādaśa-koṭi-yojana-parimāṇaḥ anyato ’pi sa tathety evaṁ catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā bhūḥ sābdhi-dvīpa-parvatā jñeyā; ata evāṇḍa-golakāt sarvato dikṣu sapta-daśa-lakṣa-yojanāvakāśe vartamāne sati pṛthivyāḥ śeṣa-nāgena dhāraṇaṁ dig-gajaiś ca niścalī-karaṇaṁ sārthakaṁ bhaved anyathā tu vyākhyāntare pañcāśat-koṭi-pramāṇatvād aṇḍa-golaka-lagnatve tat tat sarvam akiñcit-karaṁ syāt cākṣuṣe manvantare cākasmāt majjanaṁ śrī-varāha-devenotthāpanaṁ ca durghaṭaṁ syād ity adikaṁ vivecanīyam.

sa tu lokālokas tu bhū-golakasya bhū-sambandhāṇḍa-golakasyety arthaḥ; sūryasy eva bhuvo ’py aṇḍa-golakayor madhya-vartitvāt kha-golam iva bhū-golam api pañcāśat-koṭi-yojana-pramāṇaṁ tasya turīya-bhāgaḥ sārdha-dvādaśa-koṭi-yojana-vistārocchrāya ity arthaḥ bhūs tu catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā jñeyā; yathā meru-madhyān mānasottara-madhya-paryantaṁ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇam; mānasottara-madhyāt svādūdaka-samudra-paryantaṁ ṣaṇ-ṇavati-lakṣa-yojana-pramāṇaṁ tataḥ kāñcanī-bhūmiḥ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇā evam ekato meru-lokālokayor antarālam ekādaśa-śal-lakṣādhika-catuṣ-koṭi-parimitam anyato ’pi tathatyeto lokālokāl loka-paryantaṁ sthānaṁ dvāviṁśati-lakṣottarāṣṭa-koṭi-parimitaṁ lokālokād bahir apy ekataḥ etāvad eva anyato ’py etāvad eva yad vakṣyate, yo ’ntar-vistāra etena hy aloka-parimāṇaṁ ca vyākhyātaṁ yad-bahir lokālokācalād ity ekato lokālokaḥ sārdha-dvādaśa-koṭi-yojana-parimāṇaḥ anyato ’pi sa tathety evaṁ catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā bhūḥ sābdhi-dvīpa-parvatā jñeyā; ata evāṇḍa-golakāt sarvato dikṣu sapta-daśa-lakṣa-yojanāvakāśe vartamāne sati pṛthivyāḥ śeṣa-nāgena dhāraṇaṁ dig-gajaiś ca niścalī-karaṇaṁ sārthakaṁ bhaved anyathā tu vyākhyāntare pañcāśat-koṭi-pramāṇatvād aṇḍa-golaka-lagnatve tat tat sarvam akiñcit-karaṁ syāt cākṣuṣe manvantare cākasmāt majjanaṁ śrī-varāha-devenotthāpanaṁ ca durghaṭaṁ syād ity adikaṁ vivecanīyam.