Skip to main content

Śrīmad-bhāgavatam 5.20.27

Texto

tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyv-ātmakaṁ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante.

Palabra por palabra

tat-varṣa-puruṣāḥ — los habitantes de esas regiones; ṛta-vrata — ṛtavrata; satya-vrata — satyavrata; dāna-vrata — dānavrata; anuvrata — a nuvrata; nāmānaḥ — con los cuatro nombres; bhagavantam — a la Suprema Personalidad de Dios; vāyu-ātmakam — representada por el semidiós Vāyu; prāṇāyāma — con la práctica reguladora de los aires del cuerpo; vidhūta — purificado; rajaḥ-tamasaḥ — cuya pasión e ignorancia; parama — sublime; samādhinā — mediante el trance; yajante — adoran.

Traducción

Los habitantes de esas islas también se dividen en cuatro castas: los ṛtavratas, los satyavratas, los dānavratas, y los anuvratas,equivalentes a los brāhmaṇas, los kṣatriyas, los vaiśyas, y los śūdras. Practican prāṇāyāma y yoga místico, y, estado de trance, adoran al Señor Supremo en la forma de Vāyu.