Skip to main content

Text 21

Sloka 21

Texto

Verš

āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti.
āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti.

Palabra por palabra

Synonyma

āmaḥ — Āma; madhu-ruhaḥ — Madhuruha; megha-pṛṣṭhaḥ — Meghapṛṣṭha; sudhāmā — Sudhāmā; bhrājiṣṭhaḥ — Bhrājiṣṭha; lohitārṇaḥ — Lohitārṇa; vanaspatiḥ — Vanaspati; iti — así; ghṛtapṛṣṭha-sutāḥ — los hijos de Ghṛtapṛṣṭha; teṣām — de esos hijos; varṣa-girayaḥ — montañas que marcan los límites de las regiones; sapta — siete; sapta — siete; eva — también; nadyaḥ — ríos; ca — y; abhikhyātāḥ — famosas; śuklaḥ vardhamānaḥ — Śukla y Vardhamāna; bhojanaḥ — Bhojana; upabarhiṇaḥ — Upabarhiṇa; nandaḥ — Nanda; nandanaḥ — Nandana; sarvataḥ-bhadraḥ — Sarvatobhadra; iti — así; abhayā — Abhayā; amṛtaughā — Amṛtaughā; āryakā — Āryakā; tīrthavatī — Tīrthavatī; rūpavatī — Rūpavatī; pavitravatī — Pavitravatī; śuklā — Śuklā; iti — así.

āmaḥ — Āma; madhu-ruhaḥ — Madhuruha; megha-pṛṣṭhaḥ — Meghapṛṣṭha; sudhāmā — Sudhāmā; bhrājiṣṭhaḥ — Bhrājiṣṭha; lohitārṇaḥ — Lohitārṇa; vanaspatiḥ — Vanaspati; iti — takto; ghṛtapṛṣṭha-sutāḥ — Ghṛtapṛṣṭhovi synové; teṣām — těch synů; varṣa-girayaḥ — hory tvořící hranice jednotlivých území; sapta — sedm; sapta — sedm; eva — také; nadyaḥ — řeky; ca — a; abhikhyātāḥ — oslavované; śuklaḥ vardhamānaḥ — Śukla a Vardhamāna; bhojanaḥ — Bhojana; upabarhiṇaḥ — Upabarhiṇa; nandaḥ — Nanda; nandanaḥ — Nandana; sarvataḥ-bhadraḥ — Sarvatobhadra; iti — takto; abhayā — Abhayā; amṛtaughā — Amṛtaughā; āryakā — Āryakā; tīrthavatī — Tīrthavatī; rūpavatī — Rūpavatī; pavitravatī — Pavitravatī; śuklā — Śuklā; iti — takto.

Traducción

Překlad

Los nombres de los hijos de Mahārāja Ghṛtapṛṣṭha son: Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa y Vanaspati. En su isla hay siete montañas que marcan los límites de las siete regiones; también hay siete ríos. Los nombres de las montañas son: Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana y Sarvatobhadra. Los ríos son los siguientes: Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī y Śuklā.

Synové Mahārāje Ghṛtapṛṣṭhy dostali jména Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa a Vanaspati. Na jejich ostrově se nachází sedm hor, které tvoří hranice sedmi území, jimiž protéká sedm řek. Hory se jmenují Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana a Sarvatobhadra. Řeky se jmenují Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī a Śuklā.