Skip to main content

Text 14

Sloka 14

Texto

Verš

tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ.
tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ.

Palabra por palabra

Synonyma

tat-dvīpa-patiḥ — el soberano de la isla; praiyavrataḥ — el hijo de Mahārāja Priyavrata; rājan — ¡oh, rey!; hiraṇyaretā — Hiraṇyaretā; nāma — llamado; svam — su propia; dvīpam — isla; saptabhyaḥ — a siete; sva-putrebhyaḥ — a sus propios hijos; yathā-bhāgam — conforme a la división; vibhajya — dividir; svayam — él mismo; tapaḥ ātiṣṭhata — ocupado en austeridades; vasu — a Vasu; vasudāna — Vasudāna; dṛḍharuci — Dṛḍharuci; nābhi-gupta — Nābhigupta; stutya-vrata — Stutyavrata; vivikta — Vivikta; vāma-deva — Vāmadeva; nāmabhyaḥ — llamados.

tat-dvīpa-patiḥ — vládce toho ostrova; praiyavrataḥ — syn Mahārāje Priyavraty; rājan — ó králi; hiraṇyaretā — Hiraṇyaretā; nāma — jménem; svam — svůj; dvīpam — ostrov; saptabhyaḥ — sedmi; sva-putrebhyaḥ — svým synům; yathā-bhāgam — podle rozdělení; vibhajya — rozdělil; svayam — sám; tapaḥ ātiṣṭhata — podstoupil askezi; vasu — Vasuovi; vasudāna — Vasudānovi; dṛḍharuci — Dṛḍharucimu; nābhi-gupta — Nābhiguptovi; stutya-vrata — Stutyavratovi; vivikta — Viviktovi; vāma-deva — Vāmadevovi; nāmabhyaḥ — jménem.

Traducción

Překlad

¡Oh, rey!, en esa isla reinaba otro hijo de Mahārāja Priyavrata, Hiraṇyaretā, quien la dividió en siete partes y entregó una a cada uno de sus siete hijos conforme a los derechos hereditarios. Después de esto, el rey se retiró de la vida familiar para ocuparse en austeridades. Los nombres de sus hijos fueron Vasu, Vasudāna, Dṛḍharuci, Stutyavrata, Nābhigupta, Vivikta y Vāmadeva.

Ó králi, nad tímto ostrovem panoval další syn Mahārāje Priyavraty, Hiraṇyaretā. Rozdělil jej na sedm částí, které předal svým sedmi synům podle jejich dědických práv. Poté se vzdal rodinného života, aby se mohl podrobit askezi. Jména jeho synů jsou Vasu, Vasudāna, Dṛḍharuci, Stutyavrata, Nābhigupta, Vivikta a Vāmadeva.